संस्कृत भास्वती कक्षा - 12 षष्ठ: पाठ: - नैकेनापि समं गता वसुमती प्रश्नोत्तर Bhaswati Class -12 Lesson - 6th Nakenapi Samagata Vasumathi Question Answer's

 कक्षा - 12 संस्कृत भास्वती - षष्ठ:  पाठ: नैकेनापि समं गता वसुमती (एक के भी साथ पृथ्वी नहीं गई) Class -12 Bhaswati - Lesson No. - 6th Nakenapi Samagata Vasumathi 

NCERT Solutions for Class 12 Sanskrit Bhaswati संस्कृत भास्वती कक्षा - 12 षष्ठ:  पाठ:  - नैकेनापि समं गता वसुमती (एक के भी साथ पृथ्वी नहीं गई) प्रश्नोत्तर Class -12 Sanskrit Bhaswati - Lesson No. -6th Nakenapi Samagata Vasumathi Question Answer's 

षष्ठ:  पाठ:  - नैकेनापि समं गता वसुमती (एक के भी साथ पृथ्वी नहीं गई) प्रश्नोत्तर  Lesson No. - 6th Nakenapi Samagata Vasumathi Question Answer's 

संस्कृत भास्वती कक्षा - 12 (Class -12 Sanskrit Bhaswati)

षष्ठ:  पाठ: नैकेनापि समं गता वसुमती

संस्कृत भास्वती कक्षा - 12  षष्ठ: पाठ: - नैकेनापि समं गता वसुमती  प्रश्नोत्तर  Bhaswati Class -12 Lesson - 6th Nakenapi Samagata Vasumathi Question Answer's
Bhaswati Class -12 Lesson - 6th Nakenapi Samagata Vasumathi

नैकेनापि समं गता वसुमती  (किसी एक के भी साथ पृथ्वी नहीं गई)

1. एकपदेन उत्तरत-

(क) धाराराज्ये को राजा प्रजाः पर्यपालयत् ? 

उत्तरम् - सिन्धुलः ।

(ख) सिन्धुलः कस्मै राज्यम् अयच्छत् ?

उत्तरम् - मुञ्जाय।

(ग) सिन्धुलः कस्य उत्सङ्गे भोजं मुमोच ? 

उत्तरम् - मुञ्जस्य।

(घ) मुञ्जः कं मुख्यामात्यं दूरीकृतवान् ? 

उत्तरम् - बुद्धिसागरम्।

(ङ) कः विच्छायवदनः अभूत् ?

उत्तरम् -  मुञ्जः ।

(च) मुञ्जः कं समाकारितवान् ?

उत्तरम् -वत्सराजम्। 

(छ) वत्सराजः भोजं रथे निवेश्य कुत्र नीतवान् ?

उत्तरम् - वनम्।

(ज) कः आसीत् ?

 उत्तरम् - मान्धाता ।

(झ) महोदधौ सेतुः केन रचितः ?

उत्तरम् - रामेण

(ञ) कः वही प्रवेश निश्चितवान् ?

उत्तरम् -मुञ्जः ।

2. पूर्णवाक्येन उत्तरत-

(क) भोजः कस्य पुत्रः आसीत् ?

उत्तरम् -भोज: राह: सिन्धुलस्य पुत्रः आसीत्।

(ख) सिन्धुलः किं विचारयामास ?

उत्तरम् - सिन्धुल: विचारयामास यद्यहं राज्यलक्ष्मी भारधारणसमर्थं सहोदरमपहाय राज्यं पुत्राय प्रयच्छामि तदा लोकापवादः अथ वा वालं मे पुत्रं मुझो राज्यलोभात् विपादिना मारयिष्यति तदा दत्तमपि राज्यं वृथा ।

(ग) सभायां कीदृशः ब्राह्मणः आगतवान् ?

उत्तरम् - सभार्या ज्योतिःशास्त्रपारंगतः ब्राह्मणः आगतवान्।

(घ) कः भोजस्य जन्मपत्रिकां निर्मितवान् ? 

उत्तरम् -विप्रः भोजस्य जन्मपत्रिका निर्मितवान्।

(ङ) 'मुझः किम् अचिन्तयत् ?

उत्तरम् - मुन: अचिन्तयत्-यदि राजलक्ष्मीः भोजकुमारं गमिष्यति, तदाहं जीवन मृतः। 

(च) वत्सराजः भोजं कुत्र नीतवान् ?

उत्तरम् - वत्सराज: भोजं वनं नीतवान्।

(छ) वत्सराजः कम् अनमत् ?

उत्तरम् - वत्सराज: बुद्धिसागरम् अनमत् ?

(ज) मुञ्जः कापालिकं किम् उक्तवान् ?

उत्तरम् - मुञ्जः कापालिकम् उक्तवान् योगीन्द्र! महापापिनो मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति। 

3. रेखाङ्कितपदानि आवृत्य प्रश्ननिर्माणं कुरुत- 

(क) सिन्धुलस्य भोजः पुत्रः अभवत् ।

उत्तरम् -कस्य भोजः पुत्रः अभवत् ? 

(ख) सिन्धुलः राज्यं मुञ्जाय अयच्छत् ।

उत्तरम् - सिन्धुल: राज्य कस्मै अपच्छत् ? 

(ग) एकदा एक ब्राह्मणः सभायाम् आगच्छत् ?

उत्तरम् - एकदा एकः ब्राह्मणः कुत्र आगच्छत् ?

(घ) मुञ्जः भोजस्य जन्मपत्रिकाम् अदर्शयत्। 

उत्तरम् - मुञ्जः कस्य जन्मपत्रिकाम् अदर्शयत् ?

(ङ) वत्सराजः भोजं गृहाभ्यन्तरे रक्षा

उत्तरम् - वत्सराजः कं गृहाभ्यन्तरे ररक्ष ?

(च)  मुञ्ज:  वह्नौ प्रवेश निश्चितवान्।

उत्तरम् -मुञ्जः कस्मिन् प्रवेश निश्चितवान् ?

(छ) मुझः सभामागतं कापालिक दण्डवत् प्राणमत् ।

उत्तरम् - मुझः सभामागतं के दण्डवत् प्राणमत् ?

(ज) भोजः चिरं प्रजाः पालितवान्। 

उत्तरम् - भोजः चिरं काः पालितवान् ?

4. प्रकृतिप्रत्ययविभागं कुरुत-

   

उत्तरम् -

 

पदम्

उपसर्ग:

धातुः

प्रत्ययः

(क)

आलोक्य

लोक्

ल्यप्

(ख)

संवीक्ष्य

सम् + वि

ईक्ष्

ल्यप्

(ग)

अपहाय

अप

हा

ल्यप्

(घ)

दत्तम्

--

दा

क्त

(ङ)

विचार्य

वि

चर्

ल्यप्

(च)

दूरीकृत्य

दूरी

कृ

ल्यप्

(छ)

समागम्य

सम् + आ

गम्

ल्यप्

(ज)

विधाय

वि

धा

ल्यप्

(झ)

भोक्तव्य

--

भुज्

तव्यत्

(ञ)

सम्प्रेष्य

सम् + प्र

इष्

ल्यप्


5. प्रकृति प्रत्ययं नियुज्य शब्द लिखत

उत्तरम् -


 

प्रश्नपक्ष:

=

उत्तरपक्षः

(क)

जीव् + शतृ

=

जीवन

(ख)

मृ + क्त

=

मृतः

(ग)

चिन्त् + क्त्वा

=

चिन्तयित्वा

(घ)

हन् + तव्यत्

=

हन्तव्यम्

(ङ)

आ + नी तव्यत्

=

आनेतव्यम्

(च)

नि + शम् + ल्यप्

=

निशम्य

(छ)

नम्+ क्त्वा

=

नत्वा

(ज)

आ + कर्ण् + ल्यप्

=

आकर्ण्य

(झ)

नि + क्षिप् + ल्यप्

=

निक्षिप्य

(ञ)

मन् + क्त्वा

=

मत्वा

(ट)

ज्ञा + क्त्वा

=

ज्ञात्वा

(ठ)

नी + क्तवतु

=

नीतवान्

(ड)

आ + पद् + क्त

=

आपन्नः

(ढ)

हन् + क्तवतु

=

हतवान्

(ण)

आ + दिश् + क्त

=

आदिष्टः


6. उचित अर्थेन सह मेलनं कुरुत-

    

    उत्तरम् -

(क)

निशीथे

-

रात्रौ

(ख)

प्रणिपत्य

-

प्रणम्य

(ग)

निशम्य

-

श्रुत्वा

(घ)

पार्श्वे

-

समीपे

(ङ)

विपिने

-

वने

(च)

दशास्यान्तकः

-

राम:

(छ)

दिवम्

-

स्वर्गम्

(ज)

अधीत्य

-

पठित्वा

(झ)

महोदधौ

-

समुद्रे

(ञ)

यास्यति

-

गमिष्यति


7. मञ्जूषायां प्रदत्तः अव्ययशब्दः रिक्तस्थानानि पूरयत-

तु

एव

तदा

किमर्थम्

पुरा

चिरम्


उत्तरम् -

    पुरा सिन्धुलः नाम राजा आसीत्। सः चिरम् प्रजाः पर्यपालयत्। वृद्धावस्थायां तस्य एक: पुत्रः अभवत्। तदा  सः अचिन्तयत् किमर्थम् न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्गे समर्पयामि। सिन्धुल: पुत्रं मुञ्जस्य उत्सङ्गे समर्प्य एव परलोकम् अगच्छत्। सिन्धुले दिवंगते मुञ्जस्य मनसि लोभ: समुत्पन्नः।  लोभाविष्टः सः तु भोजस्य विनाशार्थम् उपायं चिन्तितवान्।

8. उदाहरणानुसारं लिखत-

(क) - उत्तरम् -

प्रश्नपक्षः

उत्तरपक्षः

 

 

 

उपसर्गः

धातुः

लकारः

पुरुषः

वचनम्

(क)

प्रयच्छामि

=

प्र

यच्छ्

लट्

उत्तमपुरुष:

एकवचनम्

(ख)

व्यचिन्तयत्

=

वि

चिन्त्

लङ्

प्रथमपुरुष:

एकवचनम्

(ग)

यास्यति

=

--

या

लृट

प्रथमपुरुष:

एकवचनम्

(घ)

मारयिष्यति

=

--

मृ

लृट

प्रथमपुरुष:

एकवचनम्

(ङ)

कथयन्ति

=

--

कथ्

लट्

प्रथमपुरुष:

बहुवचनम्

(च)

भवति

=

--

भू

लट्

प्रथमपुरुष:

एकवचनम्

(छ)

असि

=

--

अस्

लट्

मध्यमपुरुषः

एकवचनम्


(ख) -उत्तरम् -

प्रश्नपक्षः

उत्तरपक्षः

 

 

 

शब्द

लिङ्गःम्

विभक्तिः

वचनम्

(क)

पुत्राय

=

पुत्र

पु०

चतुर्थी

एकवचनम्

(ख)

लोकाः

=

लोक

पु०

प्रथमा

बहुवचनम्

(ग)

वचः

=

वचस्

नपुं०

प्रथमा

एकवचनम्

(घ)

भूमौ

=

भूमि

स्त्री०

सप्तमी

एकवचनम्

(ङ)

श्रीमता

=

श्रीमत्

पु०

तृतीया

एकवचनम्

(च)

महोदधौ

=

महोदधि

पु०

सप्तमी

बहुवचनम्

(छ)

वह्नौ

=

वह्नि

पु०

सप्तमी

एकवचनम्


9. विशेषणं विशेष्येण सह योजयत-


उत्तरम् -

 

विशेषणम्

-

विशेष्यम्

(क)

बालम्

-

पुत्रम्

(ख)

दत्तम्

-

राज्यम्

(ग)

दिवंगते

-

राजनि

(घ)

ज्योतिःशास्त्रपारंगतः

-

ब्राह्मण:

(ङ)

इमाम्

-

भविष्यवाणीम्

(च)

बङ्गदेशाधीश्वरम्

-

वत्सराजम्

(छ)

सन्तप्तः

-

मुञ्जम्






एक टिप्पणी भेजें (0)
और नया पुराने