संस्कृत भास्वती कक्षा - 12 पंचम: पाठ: - सूक्ति - सौरभम् प्रश्नोत्तर Bhaswati Class 12 Lesson - 5th Sukti – Saurabham Question Answer's

कक्षा - 12 संस्कृत भास्वती - पंचम: पाठ: - सूक्ति - सौरभम् Class -12 Sanskrit Bhaswati - Lesson  No. - 5th Sukti – Saurabham

NCERT Solutions for Class 12 Sanskrit Bhaswati संस्कृत भास्वती कक्षा - 12 पंचम: पाठ: - सूक्ति - सौरभम्   प्रश्नोत्तर  Class -12 Sanskrit Bhaswati - Lesson No. - 5th Sukti – Saurabham Question Answer's 
पंचम: पाठ: - सूक्ति - सौरभम्  प्रश्नोत्तर  Lesson No. - 5th Sukti – Saurabham  Question Answer's 
संस्कृत भास्वती कक्षा - 12 (Class -12 Sanskrit Bhaswati)

पंचम: पाठ: सूक्ति - सौरभम् 

संस्कृत भास्वती कक्षा - 12  पंचम: पाठ: - सूक्ति - सौरभम् प्रश्नोत्तर  Bhaswati Class 12 Lesson - 5th Sukti – Saurabham Question Answer's
 Bhaswati Class 12 Lesson - 5th Sukti – Saurabham 

पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर

1. एकपदेन उत्तरत— 

(क) कः कण्टकजालम् पश्यति?

उत्तरम् - क्रमेलकः ।

(ख) शर्वरी केन भवति ?

उत्तरम् - चन्द्रेण ।

(ग) कः गुणं वेत्ति ?

उत्तरम् - गुणी ।

(घ) अजीर्णे किं भेषजम् अस्ति ?

उत्तरम् -  वारि ।

(ङ) सर्वस्य लोचनं किम् अस्ति ?

उत्तरम् -  शास्त्रम्।

(च) कः निरन्तरं प्रलपति ?

उत्तरम् -  अल्पज्ञः ।

2.  पूर्णवाक्येन उत्तरत-

(क) केषां समाजे अपण्डितानां मौनं विभूषणम् ?

 उत्तरम् -  सर्वविदां समाजे अपण्डितानां मौनं विभूषणम्।

(ख) के सर्वलोकस्य दासाः सन्ति ?

उत्तरम् - आशाया: दासाः सर्वलोकस्य दासाः सन्ति

(ग)  केन कुलं विभाति ?

उत्तरम् -  विद्यायुक्तेन साधुना सुपुत्रेण कुलं विभाति।

 (घ) सिंहः केन विभाति ?

उत्तरम् - सिंहः बलेन विभाति। 

(ङ) भोजनान्ते किं विषम् ?

उत्तरम् -  भोजनान्ते वारि विषम् ।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) विधात्रा अज्ञतायाः छादनं विनिर्मितम्।

उत्तरम् -  केन अज्ञतायाः छादनं विनिर्मितम् ? 

(ख) विद्यावतां विद्या एव रूपम् अस्ति ।

उत्तरम् -  केषां विद्या एव रूपम् अस्ति ? 

(ग) लक्ष्मीः शूरं प्राप्नोति ।

उत्तरम् -  का शूरं प्राप्नोति ?

(घ) बली बलं वेत्ति।

उत्तरम् - बली कि वेत्ति ?

(ङ) शास्त्रं परोक्षार्थस्य दर्शकम् अस्ति।

उत्तरम् -  शास्त्रं कस्य दर्शकम् अस्ति ?

(च) कांस्यम् अतितरां निनादं करोति । 

उत्तरम् किम् अतितरां निनदं करोति?

4. रिक्तस्थानानि पूरयत-

उत्तरम् -

(क). ये आशाया: दासाः ते सर्वलोकस्य दासाः (भवन्ति)।  येषाम् आशा दासा (भवति) तेषां सर्व दासायते । 

(ख). एकेन अपि विद्यायुक्तेन साधुना सुपुत्रेण सर्वं कुलम्  आह्लादितं यथा चन्द्रेण शर्वरी।

(ग). लक्ष्मी उत्साह - सम्पन्नम् अदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेषु असक्तं शूरं कृतज्ञ दृढसौहृदं च निवासहेतोः स्वयं याति । 

5. प्रकृतिप्रत्ययविभागं कुरुत-

उत्तरम् -

 

 

शब्दः / धातुः

प्रत्ययः

विभक्तिः

(क)

कृतम्

कृ धातुः

क्त

प्रथमा

(ख)

प्रविश्य

प्र + विश् धातुः

ल्यप्

--

(ग)

विमुच्य

वि + मुच् धातुः

ल्यप्

--

(घ)

भेत्तुम्

भिद् धातुः

तुमुन्

--

(ङ)

कर्तुम्

कृ धातुः

तुमुन्

--


6. पर्यायवाचिभिः सह मेलनं कुरुत-

         उत्तरम् -

(क)

विमुच्य

परित्यज्य

(ख)

क्रमेलकः

उष्ट्रः

(ग)

याति

गच्छति

(घ)

कुलालस्य

कुम्भकारस्य

(ङ)

शर्वरी

रात्रि:

(च)

वेत्ति

जानाति

(छ)

करी

गज:

(ज)

अजस्रम्

निरन्तरम्

(झ)

प्रलपति

कथयति

(ञ)

मुहूर्तमात्रम्

क्षणमात्रम्



7. विलोमपदैः सह योजयत-

         उत्तरम् -

(क)

अज्ञताया:

विद्वत्ताया:

(ख)

अपण्डितानाम्

पण्डितानाम्

(ग)

बुधाः

मूर्खाः

(घ)

मानम्

अपमानम्

(ङ)

खलानाम्

सज्जनानाम्

(च)

याति

आयाति

(छ)

कृतज्ञम्

अकृतज्ञम्

(ज)

आशायाः

निराशाया:

(झ)

आसक्तम्

अनासक्तम्

(ञ)

कृतम्

अकृतम्

(ट)

जीर्णे

अजीर्णे


8. विशेषणं विशेष्येण सह योजयत-

        उत्तरम् -

(क)

एकेन

सुपुत्रेण

(ख)

अल्पज्ञः

पुरुष:

(ग)

सर्वम्

कुलम्

(घ)

एकम्

लोकम्

(ङ)

सुमहान्

यत्न:


9. कः केन विभाति-

        उत्तरम् -

(क)

गुणी

गुणेन

(ख)

शर्वरी

चन्द्रेण

(ग)

विद्वान्

विद्यया

(घ)

सिंह

बलेन

(ङ)

कुलम्

सुपुत्रेण


10. अधोलिखितानि पदानि उचितरूपेण वाक्यानि रचयत-

विधात्रा

सर्वविदाम्

 

अस्ति

लक्ष्मी:

आशायाः

भूषणम्

विभाति

मौनम्

कण्टकजालम्

एव

सन्ति

शर्वरी

शूरम्

सुपुत्रेण

पश्यति

गुणी

 

तु

शोभते

लोकाः

 

 

 

क्रमेलक

 

 

विनिर्मितम्

कुलम्

छादनम्

दासाः

भाति

 

 

गुणेन

पश्यति


उत्तरम् -

(क) विधात्रा छादनं विनिर्मितम्। 

(ख) लक्ष्मीः शूरं पश्यति।

(ग) मौनम् सर्वविद भूषणम् अस्ति।

(घ) शर्वरी शोभते। 

(ङ) गुणी तु गुणेन भाति।

(च) लोका: आशायाः दासाः सन्ति ।

(छ) क्रमेलकः कण्टकजालं पश्यति।

(ज) कुलम् सुपुत्रेण एव विभाति।

--------------०--------------

एक टिप्पणी भेजें (0)
और नया पुराने