संस्कृत भास्वती कक्षा - 12 सप्तमः पाठ: - हल्दीघाटी प्रश्नोत्तर Bhaswati Class -12 Lesson - 7th Haldighati Question Answer's

 कक्षा - 12 संस्कृत भास्वती - सप्तमः पाठ: - हल्दीघाटी 

Class -12 Bhaswati - Lesson No. - 7th Haldighati 

NCERT Solutions for Class 12 Sanskrit Bhaswati संस्कृत भास्वती कक्षा - 12 सप्तमः पाठ: - हल्दीघाटी प्रश्नोत्तर Class -12 Sanskrit Bhaswati - Lesson No. -7th Haldighati  Question Answer's   सप्तमः पाठ: - हल्दीघाटी प्रश्नोत्तर Lesson No. - 7th Haldighati Question Answer's 

संस्कृत भास्वती कक्षा - 12 (Class -12 Sanskrit Bhaswati)

सप्तमः पाठ: हल्दीघाटी

संस्कृत भास्वती कक्षा - 12  सप्तमः पाठ: - हल्दीघाटी प्रश्नोत्तर  Bhaswati Class -12 Lesson - 7th Haldighati Question Answer's
 Bhaswati Class -12 Lesson - 7th Haldighati Question Answer's

सप्तमः पाठ: हल्दीघाटी

पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर

1. एकपदेन उत्तरत -

(क) आर्यभुवि शाटीतः का विराजते ? 

उत्तरम् - हल्दीघाटी । 

(ख) उषसि हल्दीघाटी कीदृशीं शोभां दधाति ?

उत्तरम् -काञ्चनकाञ्चनीयाम्।

(ग) सनयः तनयः कः अस्ति ?

उत्तरम् - महाराणाप्रतापः ।

(घ) के नीलेन पक्षेण खम् आहसन्ति ?

उत्तरम् -  सुशुकाः ।

(ङ) वरभुवः सुषमा कथं सम्भासते ?

उत्तरम् - अत्युदारः ।

(च) तमः सहचरी का कथिता ?

उत्तरम् - चपला।

(छ) प्रतापनृपतेः अस्त्रधारा कतिधा अभवत् ?

उत्तरम् - शतथा।

2. पूर्णवाक्येन उत्तरत- 

(क) मूर्तिमती हल्दीघाटी कथम् आटीकते?

उत्तरम् -मूर्तिमती हल्दीघाटी शाटीव आटीकते। 

(ख) कदा हल्दीघाटी मतिमाननीयां शोभां दधाति ?

उत्तरम् -उषसि हल्दीघाटी मतिमाननीयां शोभां दधाति ।

(ग) पिकालिगीतिः किमिव मातुः पूजनं करोति ? 

उत्तरम् - पिकालिनीतिः पञ्चोपचारमिव मातुः पूजनं करोति।

(घ) कथं क्वणन्तः सुशुकाः विलसन्ति ?

उत्तरम् - 'श्रीराम' नाम मधुरं मधुरं क्वणन्तः सुशुकाः विलसन्ति।

(ङ) हल्दीघाटी केषां स्थली अस्ति ? 

उत्तरम् -  हल्दीघाटी चकित-चेतकचक्रमाणां, कुटिलकुन्तपराक्रमाणम् अमराणाम् अद्भुतः अपि प्रियतमा, नरपामराणां भयकरी स्थली अस्ति। 

(घ) वरभुवः अत्युदारा सुषमा कीदृशी भासते ? 

उत्तरम् -  वरभुवः अत्युदारा सुषमा हर्षाङ्कितः हरित-हीरक-कण्ठहारः, प्रभा चारु-पुरन्दराणां वीक्ष्य हसित:,  शिखिसुन्दराणाम् अमलं नृत्यं सङ्गं सम्भासते।

 (छ) प्रकृतिः केषां पञ्चपदार्थानामुपचारेण पूजनं करोति ?

उत्तरम् -  प्रकृतिः पुष्पं, फलं, गन्धवहः समीर, अमला- खद्योत - पङ्क्तिः पिकालिगीतिः च इति पञ्चोपचारेण पूजनं करोति ।

3. अधोलिखित वाक्येषु रेखाङ्कित पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मूर्तिमती हल्दीघाटी जयति ।

उत्तरम् -  का हल्दीघाटी जयति ?

(ख) या उषसि शोभां दद्याति।

उत्तरम् -कदा या शोभां दधाति ?

(ग) तरूणां ततिः कदम्बकृतमर्मरम् आतनोति। 

उत्तरम् -  केषां ततिः कदम्बकृतमर्मरम् आतनोति ?

(घ) निर्जनवने कुररी मातेव रोदिति ।

उत्तरम् - निर्जनवने का मातेव रोदिति ?

(ङ) मातुः पञ्चोपचारं पूजनं करोति ।

उत्तरम् -  कस्याः पञ्चोपचारं पूजनं करोति ?

(च) अ स्त्रधारा शतधा अभवत् ।

उत्तरम् - अस्त्रधारा कतिधा अभवत् ?

(छ) असुतः अपि प्रियतमा स्थली। 

उत्तरम् - कस्मात् अपि प्रियतमा स्थली ?

4.  अधोलिखितपदेषु सन्धि सन्धिच्छेदं वा कुरुत

    उत्तरम् -

 

पदम्

=

सन्धिः/सन्धिच्छेदम्

(क)

स्वाधीनतार्यभुवि

=

स्वाधीनता + आर्यभुवि

(ख)

दधाति + उपसि

=

दधात्युषसि

(ग)

ततिस्तरूणाम् 

=

ततिः + तरूणाम्

(घ)

निर्जनवने + अथ

=

निर्जनवनेऽथ

(ङ)

सुशुका विलसन्ति 

=

सुशुका: विलसन्ति

(च)

तदनु

=

तत् + अनु


5.अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-

 

प्रश्नखण्डम्

=

  उत्तरखण्डम्

(क)

ततिः

=

तन् + क्तिन्

(ख)

भासमाना

=

भास् + शानच्

(ग)

विहिता

=

वि + धा + क्त

(घ)

प्रतापी

=

प्र + तप् + णिनि

(ङ)

हसन्तः

=

हस् + शतृ

(च)

शिखी

=

शिखा + इनि

(छ)

प्रणीतम्

=

प्र + नी + क्ता


6. अधः प्रदत्तं श्लोकं मञ्जूषाप्रदत्तपदे रिक्तस्थानानि पूरयित्वा पुनः लिखत-

प्रत्यहं,  मन्दमन्दं  मरन्दम्,   वहति  , शोभा,   काञ्चन

उत्तरम्- 

        प्राची यदा हसति हे प्रिय ! मन्दमन्दं 

        वायुर्वदा वहति नन्दनजं मरन्दम्। 

        या प्रत्यहं किल तदा मतिमाननीयां 

        शोभां दधात्युषसि काञ्चन काञ्चनीयाम्।।

7. विशेषणानि विशेष्याणि च योजयित्वा पुनः लिखत-

    उत्तरम्- 

 

विशेषणानि

विशेष्याणि

(क)

सुशोचि

शाटी

(ख)

पारतन्त्र्याः

कातराः

(ग)

प्रतापी

तनयः

(घ)

क्वणन्तः

सुशुकाः

(ङ)

शतधा

अस्त्रधारा

(च)

नीलेन

पक्षनिवहेन

(छ)

अमला

खद्योतपंक्तिः


8. अधोलिखितानां पदानां व्याकरणानुसारं पदपरिचयः दीयताम्-

    स्वाधीनता,  माननीया,  सन्तः,  तमः,  सम्भासते,  स्थली,  माता

    उत्तरम्-     

स्वाधीनता 

-

स्वाधीन शब्द + तल प्रत्यय।

माननीया

-

मान् धातु + अनीयर् + टाप् प्रत्यय

सन्तः

-

अस् धातु + शतृ प्रत्ययपुंलिङ्गप्रथमा बहुवचन

तमः

-

तमस् शब्दनपुंसकलिङ्गप्रथमा एकवचन।

सम्भासते

-

सम् उपसर्ग + भास् धातु + आत्मनेपदीलट्लकारप्रथम पुरुष, एकवचन।

स्थली

-

स्थल शब्द + ङीष् प्रत्यय।

माता

-

मा धातु + तृच् प्रत्ययप्रथमा एकवचन। 

  

9. हल्दीघाटीयुद्धस्य ऐतिहासिकः  परिचयः हिन्दी / आंग्ल / संस्कृतभाषया देयः।

उत्तरम् - 

        हल्दीघाटी राजस्थान राज्य में उदयपुर जिले में उदयपुर से नाथद्वारा जानेवाली सड़क से थोड़ा हटकर पहाड़ियों के बीच स्थित स्थान है। यहाँ 20 जून, सन् 1576 ई० में महाराणा प्रताप और मुगलसम्राट् अकबर की सेनाओं के बीच घमासान युद्ध हुआ। इस युद्ध में राणाप्रताप ने अप्रतिम वीरता दिखाई थी। उनका परमभक्त सरदार झाला इसी युद्ध में वीरगति को प्राप्त हुआ। मुगलों की सेना बहुत विशाल थी और उसे आमेर के राजा मानसिंह का भी समर्थन प्राप्त था अतः प्रताप की सेना इस युद्ध में बहुत सफल न हो सकी। प्रताप का बहादुर और विद्युत्-सी गतिवाला घोड़ा चेतक भी इस युद्ध में घायल हो गया। राणाप्रताप चेतक को लेकर युद्ध-क्षेत्र से बाहर आ गए, जहाँ पर घायल चेतक ने प्राण त्याग दिए, इसी स्थान पर आज भी चेतक की समाधि विराजमान है।

    English -

        Haldighati is a place situated amidst the hills, slightly away from the road leading from Udaipur to Nathdwara, in Udaipur district in the state of Rajasthan. Here on June 20, 1576, a fierce battle took place between the armies of Maharana Pratap and Mughal Emperor Akbar. Rana Pratap had shown unmatched bravery in this war. His devotee Sardar Jhala attained martyrdom in this war. The Mughal army was very large and it also had the support of Raja Mansingh of Amer, hence Pratap's army could not be very successful in this war. Pratap's brave and lightning-fast horse Chetak also got injured in this war. Rana Pratap came out of the battlefield with Chetak, where the injured Chetak gave up his life, Chetak's mausoleum is present at the same place even today.

    संस्कृतभाषया

        हल्दीघाटी राजस्थानराज्यस्य उदयपुरमण्डले उदयपुरतः नाथद्वारापर्यन्तं गमनमार्गात् किञ्चित् दूरं पर्वतमध्यं स्थितं स्थानम् अस्ति । अत्र १५७६ तमे वर्षे जूनमासस्य २० दिनाङ्के महाराणाप्रतापस्य मुगलसम्राट् अकबरस्य च सेनायोः मध्ये घोरं युद्धम् अभवत् । अस्मिन् युद्धे राणाप्रतापः अतुलनीयं शौर्यं प्रदर्शितवान् आसीत् । अस्मिन् युद्धे तस्य भक्तः सरदार झाला शहादतम् अवाप्तवान् । मुगलसेना अतीव विशाला आसीत्, तस्याः समर्थनम् अपि अमेरस्य राजा मानसिंहस्य आसीत्, अतः प्रतापस्य सेना अस्मिन् युद्धे बहु सफला भवितुम् न शक्तवती । प्रतापस्य वीरः विद्युत्वेगः च अश्वः चेतकः अपि अस्मिन् युद्धे क्षतिग्रस्तः अभवत् । राणाप्रतापः चेतकेन सह युद्धक्षेत्रात् बहिः आगतः, यत्र आहतः चेतकः प्राणान् त्यक्तवान्, चेतकस्य मकबरे अद्यत्वे अपि तस्मिन् एव स्थाने वर्तते।

10. महाराणाप्रतापस्य स्वातन्त्र्यसंङ्घर्षं हिन्दी / आंग्ल / संस्कृतभाषया वर्णयत। 

उत्तरम् - 

        अकबर के समय में महाराणाप्रताप ही ऐसे राजपूत राजा थे, जिन्होंने मुगलसम्राट् अकबर की मैत्रीपूर्ण दासता स्वीकार नहीं की, जबकि अन्य राजपूत राजाओं ने मुगल दासता अंगीकार कर ली थी। आमेर के राजा मानसिंह से इसी बात को लेकर महाराणाप्रताप की अनबन हो गई; अतः मानसिंह ने अकबर को राणाप्रताप के विरुद्ध भड़का दिया; इसलिए। अकबर ने मानसिंह और सलीम के नेतृत्व में एक विशाल सेना मेवाड़ पर आक्रमण करने के लिए भेज दी। मेवाड़ नरेश महाराणाप्रताप ने अपनी हिन्दुत्व आन-बान और शान की रक्षा के लिए अकबर का मैत्री प्रस्ताव अस्वीकार कर दिया और मेवाड़ की स्वतन्त्रता के लिए 20 जून, सन् 1576 ई० को हल्दीघाटी में मुगलसेना को युद्ध के लिए ललकारा। उनके पास 22 हजार सैनिक थे, जिनमें से 14 हजार इस युद्ध में मारे गए। स्वयं सलीम भी महाराणाप्रताप के भाले से बाल-बाल बचा था। मुगलसेना की भी इस युद्ध में भारी क्षति हुई थी, उसके लगभग 500 सरदार इस युद्ध में मारे गए थे। मुगलसेना के कितने सैनिक इस युद्ध में मारे गए, इसका ठीक-ठीक उल्लेख इतिहास में नहीं मिलता; क्योंकि युद्ध में सलीम के साथ जो सेना आई थी, उसके अलावा एक सेना वक्त पर सहायता के लिए सुरक्षित रखी गई थी और इस सेना द्वारा सलीम की सेना की क्षतिपूर्ति निरन्तर होती रहती थी। इस युद्ध के पश्चात् महाराणाप्रताप का समय बड़ी कठिनाई में बीता, किन्तु इन्होने कभी साहस न छोड़ा और अन्त में अपने खोए हुए राज्य का अधिकांश मुगलों से वापस छीन लिया।

    English -

        During Akbar's time, Maharana Pratap was the only Rajput king who did not accept the friendly slavery of Mughal emperor Akbar, whereas other Rajput kings had accepted Mughal slavery. Maharana Pratap had a rift with Raja Mansingh of Amer over this issue; Therefore, Man Singh instigated Akbar against Rana Pratap; so. Akbar sent a huge army under the leadership of Mansingh and Salim to attack Mewar. To protect his Hindu pride and honour, Mewar King Maharana Pratap rejected Akbar's offer of friendship and challenged the Mughal army to fight in Haldighati on June 20, 1576 for the independence of Mewar. He had 22 thousand soldiers, out of which 14 thousand died in this war. Salim himself had a narrow escape from Maharana Pratap's spear. The Mughal army also suffered heavy losses in this war, about 500 of its chiefs were killed in this war. There is no exact mention in history of how many soldiers of the Mughal army were killed in this war; Because apart from the army that came with Salim in the war, an army was kept safe for timely help and this army kept on compensating Salim's army. After this war, Maharana Pratap's time was spent in great difficulty, but he never lost courage and in the end he took back most of his lost kingdom from the Mughals.

    संस्कृतभाषया -

        अकबरस्य काले महाराणा प्रतापः एकमात्रः राजपूतराज्ञ: आसीत् यः मुगलसम्राट् अकबरस्य मैत्रीपूर्णं दासतां न स्वीकृतवान्, अन्ये राजपूतराजाः तु मुगलदासतां स्वीकृतवन्तः आसन् । अस्मिन् विषये महाराणाप्रतापस्य अमेरस्य राजा मानसिंहेन सह विवादः आसीत्; अतः मानसिंहः अकबरं राणाप्रतापस्य विरुद्धं प्रेरितवान्; अतः। अकबरः मनसिंहस्य, सलीमस्य च नेतृत्वे मेवार्-आक्रमणार्थं विशालं सेना प्रेषितवान् । स्वस्य हिन्दुगौरवस्य सम्मानस्य च रक्षणार्थं मेवाड़राजः महाराणाप्रतापः अकबरस्य मैत्रीप्रस्तावम् अङ्गीकृत्य मेवाड़स्य स्वातन्त्र्यार्थं १५७६ तमे वर्षे जूनमासस्य २० दिनाङ्के हल्दीघाटीयां युद्धं कर्तुं मुगलसेनायाः आव्हानं दत्तवान् । तस्य २२ सहस्राणि सैनिकाः आसन्, येषु १४ सहस्राणि अस्मिन् युद्धे मृताः । महाराणाप्रतापस्य शूलात् स्वयं सलीमस्य संकीर्णपलायनम् आसीत् । अस्मिन् युद्धे मुगलसेनायाः अपि महती हानिः अभवत्, अस्याः युद्धे प्रायः ५०० प्रमुखाः मारिताः । अस्मिन् युद्धे मुगलसेनायाः कति सैनिकाः मारिताः इति इतिहासे सम्यक् उल्लेखः नास्ति; यतः युद्धे सलीमेन सह आगता सेना विहाय समये साहाय्यार्थं सेना सुरक्षिता आसीत्, एषा सेना सलीमस्य सेनायाः क्षतिपूर्तिं कुर्वन् आसीत् । अस्य युद्धस्य अनन्तरं महाराणाप्रतापस्य समयः महतीं कष्टेन व्यतीतवान्, परन्तु तस्य साहसं कदापि न त्यक्तवान्, अन्ते सः स्वस्य नष्टराज्यस्य अधिकांशं मुगलेभ्यः पुनः गृहीतवान् ।







एक टिप्पणी भेजें (0)
और नया पुराने