संस्कृत भास्वती कक्षा - 12 चतुर्थ: पाठ: - दौवारिकस्य निष्ठा प्रश्नोत्तर Sanskrit Bhaswati Class-12 Lesson - 4th dauwarikasy nishtha Question Answer's

 कक्षा - 12 संस्कृत भास्वती - चतुर्थ: पाठ: - दौवारिकस्य निष्ठा Class -12 Sanskrit Bhaswati - Lesson  No. - 54th dauwarikasy nishtha

NCERT Solutions for Class 12 Sanskrit Bhaswati संस्कृत भास्वती कक्षा - 12 चतुर्थ: पाठ: - दौवारिकस्य निष्ठा:  प्रश्नोत्तर  Class -12 Sanskrit Bhaswati - Lesson No. - 4th - The loyalty of the courtier Question Answer's 
 चतुर्थ: पाठ: - दौवारिकस्य निष्ठा: प्रश्नोत्तर  Lesson No. - 4th - The loyalty of the courtier  Question Answer's 
संस्कृत भास्वती कक्षा - 12 (Class -12 Sanskrit Bhaswati)

चतुर्थ: पाठ:  दौवारिकस्य निष्ठा: (द्वारपाल की निष्ठा) 

संस्कृत भास्वती कक्षा - 12  चतुर्थ: पाठ: - दौवारिकस्य निष्ठा प्रश्नोत्तर  Sanskrit Bhaswati Class-12 Lesson - 4th dauwarikasy nishtha Question Answer's
Sanskrit Bhaswati Class-12 Lesson - 4th

पाठ्यपुस्तक आधारिता:  प्रश्नोत्तरणि

1. एकपदेन उत्तरत - 

(क). प्रतापदुर्गदौवारिकः कस्य ध्वनिम् इव अभौषीत्? 

उत्तरम् - पादक्षेपध्वनिम् ।

(ख). काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः कस्य विशेषणानि सन्ति?

उत्तरम् - संन्यासिनः ।

(ग). कः तुरीयाश्रमसेवी अस्ति?

उत्तरम् - संन्यासी ।

(घ). महाराजस्य सन्ध्योपासनसमयः कदा भवति ?

उत्तरम् - पूर्वाह्णे ।

(ङ) के उत्कोचलोभेन स्वामिनं वञ्चयन्ति ?

उत्तरम् - नीचाः ।

(च) त्यज ! नाहं पुनरायास्यामि, नाहं पुनरेवं कथयिष्यामि, महाशयोऽसि, दयस्व इति कः अवदत् ?

उत्तरम् - संन्यासी ।

(छ) दौवारिकस्य निष्ठा केन परीक्षिता?

उत्तरम् - गौरसिंहेन ।

2. एकवाक्येन उत्तरं दीयताम्-

(क). रात्रौ के के प्रविशन्ति ?

उत्तरम् - रात्रौ परिचिता वा, प्राप्तपरिचयपत्रा वा, आहूता वा प्रविशन्ति । 

(ख). दीपस्य समीपमागत्य संन्यासिना किम् उक्तम् ?

उत्तरम् - दीपस्य समीपमागत्य संन्यासिना उक्तम् — “दौवारिक! न मां प्रत्यभिजानासि । "

(ग). महाराजं प्रत्यभिज्ञाय दौवारिकः किम् अवदत् ?

उत्तरम् - महाराजं प्रत्यभिज्ञाय दौवारिकः अवदत्-

"आः ! कथं श्रीमान् गौरसिंहः ? आर्य ! क्षम्यतामनुचितव्यवहारं एतस्य ग्राम्यवराकस्य । "

(घ). कः कं कठोर भाषणैः तिरस्करोति?

उत्तरम् - दौवारिकः संसनम् कठोरभाषिणैः तिरस्करोति। 

(ङ). 'दौवारिकस्य निष्ठा' अयं पाठः कस्मात् ग्रन्थात् गृहीतः ?'

उत्तरम्— 'दौवारिकस्य निष्ठा' अयं पाठः 'शिवराजविजय:' इति उपन्यासात् गृहीतः ।

(च). शिवगणाः कीदृशाः आसन् ?

उत्तरम् - शिवगणा: विश्वसनीयाः, स्वामिभक्ताः निलोभिनाः आसन् ।

(छ). दौवारिकः संन्यासिनं कम अमन्यत?

उत्तरम् - दौवारिकः संन्यासिनं कस्यापि देशद्रोहिणः गूढचरम् अमन्यत । 


3. प्रश्ननिर्माणम् रेखांकितपदान्याधृत्य कुरुत

(क). महाराजशिववीरस्य आज्ञां वयं शिरसा वहामः ।

उत्तरम् - कस्य आज्ञां वयं शिरसा वहामः ?

(ख). नीचा उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसि पातयन्ति ।

उत्तरम् - के उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसि पातयन्ति ?

(ग). दुर्गाध्यक्षः एव यथोचितं व्यवहरिष्यति । 

उत्तरम् - कः एव यथोचितं व्यवहरिष्यति ?

(घ). दौवारिकः संन्यासिनम् आकृष्य नयन्नेव प्रचलितः ।

उत्तरम् - दौवारिकः कम् आकृष्य नयन्नेव प्रचलितः ?

 (ङ). दौवारिकस्य पृष्ठे हस्तं विन्यस्यन् संन्यासिरूपो गौरसिंहः अवदत् ।

उत्तरम् - कस्य पृष्ठे हस्तं विन्यस्यन् संन्यासिरूपो गौरसिंहः अवदत् ?

(च). दीपस्य समीपमागत्य संन्यासिना उक्तम्।

उत्तरम् - दीपस्य समीपमागत्य केन उक्तम् ? 

(छ). संन्यासी तुरीयाश्रमसेवी इति प्रणम्यते।

उत्तरम् - कः तुरीयाश्रमसेवी इति प्रणम्यते ? 

(ज). प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिम् अश्रौषीत्  ।

उत्तरम् - प्रतापदुर्गदौवारिक: कस्यापि का अश्रौषीत् ?

4. समासविग्रहः क्रियताम् -

(क)

प्रतापदुर्गदौवारिक

(ख)

दीपप्रकाशे

(ग)

क्षणानन्तरम्

(घ)

पादध्वनिः

(ङ)

द्वाःस्थेन

(च)

कठोर भाषणैः

(छ)

गम्भीरस्वरेण


उत्तरम् - 

 

पदम्

समास - विग्रहः

(क)

प्रतापदुर्गदौवारिक

प्रतापदुर्गस्य दौवारिकः

(ख)

दीपप्रकाशे

दीपानां प्रकाशे

(ग)

क्षणानन्तरम्

क्षणस्य अनन्तरम्

(घ)

पादध्वनिः

पादयोः ध्वनिः

(ङ)

द्वाःस्थेन

द्वारे स्थितः यः सः तेन

(च)

कठोर भाषणैः

कठोराणि च तानि भाषणानि तैः ।

(छ)

गम्भीरस्वरेण

गम्भीरेण स्वरेणा


5. सन्धिच्छेदः क्रियताम्-

(क)

किञ्चिदन्धकारे

(ङ)

कोऽत्र

(ख)

शान्तो भव

(च)

तदधुनैव

(ग)

अद्यापि

(छ)

क्षान्तोऽयमपराध:

(घ)

इत्येवम्

(ज)

बहूक्तम्


उत्तरम् - 

 

पदम्

सन्धिच्छेदः

(क)

किञ्चिदन्धकारे

किञ्चित् + अन्धकारे

(ख)

शान्तो भव

शान्तः + भव

(ग)

अद्यापि

अद्य + अपि

(घ)

इत्येवम्

इति + एवम्

(ङ)

कोऽत्र

: + अत्र

(च)

तदधुनैव

तद् + अधुना + एव

(छ)

क्षान्तोऽयमपराध:

क्षान्तः + अयम् + अपराधः

(ज)

बहूक्तम्

बहु + उक्तम्।


6. उपसर्ग प्रकृति / प्रकृति-प्रत्यय-विभागं दर्शयत-

(क)

निधाय

(ङ)

भाषमाणेन

(ख)

प्रत्यागतम्

(च)

अभिज्ञाय

(ग)

विदधानः

(छ)

पश्यन्

(घ)

निरीक्षमाणः

(ज)

अनुत्तरयन्


उत्तरम् - 

 

पदम्

उपसर्ग-प्रकृति-प्रत्यय-विभागम्

(क)

निधाय

नि + धा + ल्यप्

(ख)

प्रत्यागतम्

प्रति + आ + गम् + क्त

(ग)

विदधानः

वि + धा + शानच्

(घ)

निरीक्षमाणः

निर् + ई‍क्ष + शानच्

(ङ)

भाषमाणेन

भास् + शानच्

(च)

अभिज्ञाय

अभि + ज्ञा + ल्यप्

(छ)

पश्यन्

दृश् + शतृ

(ज)

अनुत्तरयन्

अन् + उद् + सृ + शतृ


7. विशेषणं विशेष्येन सह योजयत-

गम्भीरेण

जन:

मुमूर्षुः

गूढचर:

कठोरैः

पारदभस्म

परिष्कृतम्

स्वरेण

कपटी

भाषणैः

उत्कोचलोभी

अभ्यागताः

देशद्रोहिणः

संन्यासिन्

आहूताः

नीचः


उत्तरम् - 

विशेषणम्

विशेष्यम्

गम्भीरेण

स्वरेण

मुमूर्षुः

जन:

कठोरैः

भाषणैः

परिष्कृतम्

पारदभस्म

कपटी

संन्यासिन्

उत्कोचलोभी

नीचः

देशद्रोहिणः

गूढचर:

आहूताः

अभ्यागताः





एक टिप्पणी भेजें (0)
और नया पुराने