संस्कृत भास्वती कक्षा - 12 अष्ठम: पाठ: - मदालसा प्रश्नोत्तर Question Answer's Sanskrit Bhaswati Class -12 Lesson - 8th Madalsa Question Answer's

 कक्षा - 12 संस्कृत भास्वती - अष्ठम: पाठ: - मदालसा 

Class -12th Bhaswati - Lesson No. - 8th Madalsa 

NCERT Solutions for Class 12 Sanskrit Bhaswati संस्कृत भास्वती कक्षा - 12 अष्ठम:पाठ: - मदालसा प्रश्नोत्तर Class -12 Sanskrit Bhaswati - Lesson No. - 8th Madalsa Question Answer's  अष्ठम: पाठ: - मदालसा: प्रश्नोत्तर Lesson No. - 8th Madalsa  Question Answer's  संस्कृत भास्वती कक्षा - 12 (Class -12 Sanskrit Bhaswati)

अष्ठम: पाठ:  मदालसा प्रश्नोत्तर Lesson No. - 8th Madalsa  Question Answer's

संस्कृत भास्वती कक्षा - 12  अष्ठम: पाठ: - मदालसा प्रश्नोत्तर  Bhaswati Class -12 Lesson - 8th Madalsa Question Answer's
  Bhaswati Class -12 Lesson - 8th Madalsa Question Answer's

अष्ठम:पाठ: - मदालसा प्रश्नोत्तर Lesson No. - 8th Madalsa  Question Answer's

पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर 

1. एकपदेन उत्तरत-

(क) उद्यानं कस्य आसीत् ?

उत्तरम् -     गन्धर्वराजविश्वावसोः । 

(ख) कः आम्रमञ्जरीणां शोभां दृष्ट्वा कूजति ?'

उत्तरम् -     कोकिलः।

(ग) का विद्याध्ययने रता आसीत् ?

उत्तरम् -     मदालसा।

(घ) का विनयं ददाति ?

उत्तरम् -    विद्या

(ङ) का सर्वविद्यानिष्णाता आसीत् ? 

उत्तरम् -     मदालसा ।

(च) मदालसा किं स्वीकर्तुं न इच्छति ?

उत्तरम् -     विवाहबन्धनम्।

(छ) शिशूनां चरित्रनिर्माणं कस्याः अधीनम् ?

उत्तरम् -     मातुः ।

(ज) कः भार्यायां स्वाधिपत्यं स्थापयति ?

उत्तरम् -     पुरुषः ।

(झ) युधिष्ठिरः कां द्यूते हारितवान् ?

उत्तरम् -     द्रौपदीम्।

(ञ) कः परिचर्चायां सम्मिलितः अभवत् ?

उत्तरम् -      ऋतध्वजः। 

2. पूर्णवाक्येन उत्तरम् -

(क) कुलगुरुतुम्बरुः मदालसायाः विषये किं कचितवान् ?

उत्तरम् - कुलगुरुतुम्बरुः मदालसायाः विषये कथितवान् यत् राजकुमारी मदालसा सर्वविद्यानिष्णाता जाता परं तया स्वयं वरः न प्राप्तः; अतः तस्यै योग्यवरस्य अन्वेषणं कार्यम् । 

(ख) मदालसा विवाहबन्धनं तिरस्कृत्य किं कर्तुम् इच्छति ?

उत्तरम् -      मदालसा विवाहबन्धनं तिरस्कृत्य ब्रह्मवादिनी भवितुम् इच्छति। 

(ग) ऋतध्वजः स्वपरिचयं कथं ददाति ?

उत्तरम् -      'उपस्थितोऽहं शत्रुजितः पुत्रः ऋतध्वज:' इति शब्दः ऋतध्वजः स्वपरिचयं ददाति । 

(घ) ऋतध्वजस्य नारीं प्रति का धारणा आसीत् ?

उत्तरम् -   ऋतध्वजस्य नारीं प्रति धारणा आसीत् - माता एव प्रथमा आचार्या। नारी एवं समस्तसृष्टेः निर्मात्री। 

(ङ) कस्याः रक्षार्थं पत्न्याः सहयोगः अनिवार्यः अस्ति ? 

उत्तरम् -      लक्ष्म्याः रक्षार्थं पल्याः सहयोगः अनिवार्यः अस्ति । 

(च) ऋतध्वजः लक्ष्म्याः वर्णनं कथं करोति ?

उत्तरम् -     गार्हस्थ्ये लक्ष्म्याः महत्त्वं लक्ष्म्याः रक्षार्थं च पत्न्या सहयोगं प्रदर्शितुम् लक्ष्म्याः वर्णनं करोति ।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) यूनोः हृदयम् उद्यानस्य शोभां दृष्ट्वा उत्कण्ठितं भवति।

उत्तरम् -      कस्य हृदयम् उद्यानस्य शोभां दृष्ट्वा उत्कण्ठितं भवति ? 

(ख) मदालसा ज्ञानस्य कतिपयबिन्दून् एव प्राप्तवती ।

उत्तरम् -      मदालसा कस्य कतिपयबिन्दून् एव प्राप्तवती ?

(ग) कुलगुरुतुम्बरुमहाभागैः गन्धर्वराजाय सूचितम् ।

उत्तरम् -      कुलगुरुतुम्बरुमहाभागैः कस्मै सूचितम् ? 

(घ) मदालसा शिष्यान् जीवनकलां पाठयितुम् इच्छति ।

उत्तरम् -      मदालसा कान् जीवनकलां पाठयितुम् इच्छति ? 

(ङ) मदालसा जीवने सङ्केतैः नर्तितुं न इच्छति स्म ।

उत्तरम् -     मदालसा जीवने कै: नर्तितुं न इच्छति स्म ?

(च) पुरुषः भार्यायां स्वाधिपत्यं स्थापयति।

उत्तरम् -     पुरुषः कस्यां स्वाधिपत्यं स्थापयति ?

(छ) युधिष्ठिरः द्रौपदीं द्यूते हारितवान् ।

उत्तरम् -      युधिष्ठिरः कां द्यूते हारितवान् ?

(ज) हरिश्चन्द्रः पुत्रं जनसङ्कले आपणे विक्रीतवान्। 

उत्तरम् -      हरिश्चन्द्रः कं जनसङ्कुले आपणे विक्रीतवान् ? 

(झ) अस्मिन् संसारे विभिन्नप्रकृतिकाः पुरुषाः वसन्ति । 

उत्तरम् -      अस्मिन् संसारे विभिन्नप्रकृतिकाः के वसन्ति ? 

(ञ) लक्ष्म्याः रक्षार्थं पल्याः सहयोगः अनिवार्यः ।

उत्तरम् -      कस्याः रक्षार्थं पन्याः सहयोगः अनिवार्यः ?

4. विशेषणं विशेष्येण सह योजयत-

उत्तरम् -

 

विशेषणम्

विशेष्यम्

(क)

गभीरः

ज्ञानोदधिः

(ख)

सर्वविद्यानिष्णाता

मदालसा

(ग)

विभिन्नप्रकृतिकाः

पुरुषा:

(घ)

निर्जीवम्

वस्तु

(ङ)

जनसङ्कुले

आपणे

(च)

शत्रुजित:

ऋतध्वजः

(छ)

अनुव्रतौ

 पतिपल्यौ

(ज)

प्रभूतम्

धनम्


5. प्रकृतिप्रत्ययोः विभागं कुरुत-

 

प्रश्नखण्डम्

उत्तरखण्डम्

(क)

दृष्ट्वा

दृश् + क्त्वा

(ख)

श्रुत्वा

श्रु + क्त्वा

(ग)

स्थित्वा

स्था + क्त्वा

(घ)

अधिकृत्य

अधि + कृ + ल्यप्

(ङ)

स्वीकर्तुम्

स्वी + कृ + तुमुन्

(च)

नर्तितुम्

नृत् + तुमुन्

(छ)

विधाय

वि + धा + ल्यप्

(ज)

मन्यमानः

मन् + शानच्

(झ)

कर्तुम्

कृ + तुमुन्

(ञ)

रक्षितव्या

रक्ष + तव्यत्


6. अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

उत्तरम् - 

 

वाक्यम्

-

कः कथयति

कम् प्रति

(क)

आचार्यापदं प्राप्य शिष्यान् जीवनकलां शिक्षयिष्यामि 

-

मदालसा

कुण्डलाम्

(ख)

नारी जीवनयात्रायां कमपि सहचरमपेक्षते

-

कुण्डला

मदालसाम्

(ग)

अहम् न कस्यापि सङ्केतैः नर्तितुं पारयामि

-

मदालसा

कुण्डलाम्

(घ)

किं गन्धर्वराजविश्वावसुमहाभागाः अपि स्वपत्नी युधिष्ठिरः इव हारितवन्तः हरिश्चन्द्र इव विक्रीतवन्तः?

-

ऋतध्वजः

मदालसाम्

(ङ)

एकस्य अपराधेन सर्वा जातिः दण्ड्या इति विचित्रो न्याय तव संख्या

-

ऋतध्वजः

कुण्डलाम्


7. हरिश्चन्द्रः समाजे कैः गुणैः प्रसिद्धः आसीत् ? 

     उत्तरम् - 

       हरिश्चन्द्रः समाजे सत्यवादिता, न्यायप्रियता, प्रजावत्सलता, दयालुता, सेवाभावनादिभिः अनेकैः गुणैः प्रसिद्धः आसीत्। 

8. नारीं प्रति ऋतध्वजस्य का धारणा आसीत् ?

      उत्तरम् - 

        नारी समस्तसृष्टेः निर्मात्री अस्ति। सा एव मनुष्यस्य प्रथमा आचार्या अस्ति । चरित्रनिर्माणे पुरुषार्थचतुष्ट्यसंसिद्धये च तस्या महती भूमिका भवति; अतः सा सदैव पूजनीया सम्माननीया च भवतीति नारी प्रति ऋतध्वजस्य धारणा आसीत्।



एक टिप्पणी भेजें (0)
और नया पुराने