द्वितीयः पाठः - विद्यालयस्य वार्षिकोत्सवः संस्कृत प्रबोधिनी कक्षा 12 Chapter 2 Sanskrit Prabodhini Class 12 School Anniversary

Sanskrit Prabodhini Class 12 Chapter 2  - विद्यालयस्य वार्षिकोत्सवः School Anniversary

संस्कृत प्रबोधिनी कक्षा 12 Chapter 2 द्वितीयः पाठः - विद्यालयस्य वार्षिकोत्सवः  
Sanskrit Prabodhini Class 12 Lesson 2 - School Anniversary 
कक्षा 12 संस्कृत प्रबोधिनी अध्याय 2 प्रश्न उत्तर
विद्यालयस्य वार्षिकोत्सवः का संस्कृत अंश
विद्यालयस्य वार्षिकोत्सवः शब्दार्थ 
विद्यालयस्य वार्षिकोत्सवः का संस्कृत अंश का हिंदी अनुवाद
सम्पूर्णपाठाधारिता: अभ्यासनाप्रश्नोत्तराणि
संस्कृत प्रबोधिनी कक्षा 12 solution

 द्वितीयः पाठः - 
विद्यालयस्य वार्षिकोत्सवः 

संस्कृत प्रबोधिनी भाग - 2  कक्षा 12 Chapter 2 द्वितीयः पाठः - विद्यालयस्य वार्षिकोत्सवः का संस्कृत अंश -

नीरज:   -  मातः । महती बुभुक्षा  अस्ति  भोजनं सिद्धम् अस्ति न वा ?

माता     -  अद्य भवान् किमर्थं शीघ्रं भोजनम् इच्छति ।

नीरज:   -  मातः । श्व: अस्माकं  विद्यालये वार्षिकोत्सवः अस्ति । तस्य सर्वा सज्जता अद्यैव करणीया अस्ति। अतः विद्यालयः शीघ्रं गन्तव्यः। 

माता     -   भवतः विद्यालयस्य वार्षिकोत्सवे के के कार्यक्रमाः भविष्यन्ति ?

नीरज: - वार्षिकोत्सवे छात्राणां सांस्कृतिक - कार्यक्रमाः नाटकम्, गीतम्, नृत्यम्, भाषणम् च - भविष्यन्ति । भवती अपि मया सह चलिष्यति। इदानीम् अहं विद्यालयं गच्छामि । 

आचार्य:  -  सर्वे छात्राः पाणिनिसभागारम् आगच्छन्तु श्वः वार्षिकोत्सवः अस्ति, तस्य व्यवस्थायाः - कार्यक्रमाणां च विषये चर्चा कुर्मः। (सभागारम् आगत्य) कार्यक्रमात् पूर्वं मंचव्यवस्था दीपप्रज्वालनव्यवस्थां, अतिथीनां स्वागतव्यवस्थां च कः कः करिष्यति? अदितिः भवती कक्षाप्रमुखा अस्ति भवती वदतु ?

अदिति: - गुरुवर! विवेक: सुशीलः च मंचव्यवस्थां करिष्यतः। कादम्बरी मैत्रेयी, नलिनी च दीपप्रज्वालनव्यवस्थां करिष्यन्ति । अतिथीनां स्वागतं प्रकाश हरीशः केशवः च करिष्यन्ति।

आचार्य  -  शोभनम् अस्ति। मंचसंचालन संस्कृताध्यापकः करिष्यति। विद्यालयस्य वार्षिक -  विवरणस्य प्रस्तुतीकरणम् अहं करिष्यामि। अपि च आगतानाम् अतिथीनां धन्यवादज्ञापनम् उपाचार्यः करिष्यति। इदानी कार्यक्रमाणां विषये चर्चा कुर्मः। नवनीतः भवान् छात्रप्रमुखः अस्ति भवान् वदतु क: कः किं किं करिष्यति ?

नवनीतः - गुरुवर! नीरज, प्रभात:, नवीनः च मंगलाचरणं करिष्यन्ति। गीता ललिता च सरस्वतीवन्दनां गास्यतः । रमेशः गोपालः, श्यामलेश, नरेश, भावना, श्रद्धा च नाटकं करिष्यन्ति । भुवन:, अमितः प्रीति: ज्योति च गीतं गास्यन्ति। सुषमा, शालिनी, भव्या च लोकनृत्यं करिष्यन्ति । महेश: मनोजः च भाषणं करिष्यतः।

आचार्यः - शोभनम् अस्ति। किन्तु श्वः कार्यक्रमः अस्ति सर्वे सम्यक्तया अभ्यासं कृत्वा स्वकक्षाध्यापकं दर्शयन्तु । सर्वे छात्राः शुभ्रवेशेण समयेन आगमिष्यन्ति ।

sanskrt prabodhinee kaksha 12 adhyaay 2 paath 2 

संस्कृत प्रबोधिनी भाग - 2  कक्षा 12 Chapter 2 द्वितीयः पाठः - विद्यालयस्य वार्षिकोत्सवः का संस्कृत अंश का हिंदी अनुवाद

संस्कृत अंश भाग -1 हिंदी अनुवाद 

संस्कृत अंश

नीरज:   -  मातः । महती बुभुक्षा  अस्ति  भोजनं सिद्धम् अस्ति न वा ?

 हिंदी अनुवाद

नीरज  -  माता! बड़ी भूख लगी है। भोजन तैयार है या नहीं ?

संस्कृत अंश

माता     -  अद्य भवान् किमर्थं शीघ्रं भोजनम् इच्छति ।

हिंदी अनुवाद

माता   -  आज आप किसलिए शीघ्र भोजन चाहते हो ?

संस्कृत अंश

नीरज:   -  मातः । श्व: अस्माकं  विद्यालये वार्षिकोत्सवः अस्ति । तस्य सर्वा सज्जता अद्यैव करणीया अस्ति। अतः विद्यालयः शीघ्रं गन्तव्यः।

 हिंदी अनुवाद

नीरज  -  माता! कल हमारे विद्यालय का वार्षिकोत्सव है। उसकी सब तैयारी आज ही करनी है । अतः शीघ्र विद्यालय जाना है। 

संस्कृत अंश

माता     -   भवतः विद्यालयस्य वार्षिकोत्सवे के के कार्यक्रमाः भविष्यन्ति ?

हिंदी अनुवाद

माता  -  आपके विद्यालय के वार्षिकोत्सव में कौन-कौन से कार्यक्रम होगे ?

संस्कृत अंश

नीरज: - वार्षिकोत्सवे छात्राणां सांस्कृतिक - कार्यक्रमाः नाटकम्, गीतम्, नृत्यम्, भाषणम् च - भविष्यन्ति । भवती अपि मया सह चलिष्यति। इदानीम् अहं विद्यालयं गच्छामि । 

हिंदी अनुवाद

नीरज - वार्षिक उत्सव में छात्रों के सांस्कृतिक कार्यक्रम - नाटक, गीत, नृत्य और भाषण होंगे। आप भी मेरे साथ  चलेगी। इस समय मैं विद्यालय जाता है।


संस्कृत प्रबोधिनी कक्षा 12 Chapter 2 द्वितीय पाठ - विद्यालय का  वार्षिकोत्सव के शब्दार्थ 

संस्कृत प्रबोधिनी कक्षा 12 Chapter 2 द्वितीय पाठ - विद्यालय का  वार्षिकोत्सव के शब्दार्थ Sanskrit Prabodhini Class 12 Chapter 2 Chapter 2 - Meaning of School Annual Day

शब्दार्था:

शब्दा:

अर्था:

मात:

माता

महती

बढ़ी

बुभुक्षा

भूख

अस्ति

है

भोजनम्

खाना

सिद्धम्

तैयार बना हुआ

नहीं

वा

अथवा, या

अद्य

आज

भवान्

आप

किमर्थम्

किसलिए क्यों

शीघ्रम्

जल्दी

इच्छति

चाहता है या चाहते हो

श्व:

कल

अस्माकम्

हमारे

तस्य

उसकी

सर्वा

सभी

सज्जता

तैयारी, सज्जा

अद्यैव

(अद्य + एवं) आज ही

करणीया

करने योग्य (करनी)

अत:

इसलिए

गन्तव्य

पहुंचना है

भवत:

आपके

के के

कौन-कौन से

भविष्यन्ति

होगें

भवती

आप

अपि

भी

मया सह

मेरे साथ

चलिष्यति

चलेगीं

इदानीम्

इस समय

अहम्

मै

गच्छामि

जाता हूँ

संस्कृत प्रबोधिनी भाग - 2  कक्षा 12 Chapter 2 द्वितीयः पाठः - विद्यालयस्य वार्षिकोत्सवः प्रश्नोत्तराणि

संस्कृत प्रबोधिनी भाग - 2  कक्षा 12 Chapter 2 द्वितीयः पाठः - विद्यालयस्य वार्षिकोत्सवः प्रश्नोत्तराणि कक्षा 12 संस्कृत प्रबोधिनी अध्याय 2 प्रश्न उत्तर, संस्कृत प्रबोधिनी कक्षा 12 solution

विद्यालयस्य वार्षिकोत्सवः प्रश्नोत्तराणि

1. एकपदेन उत्तरत- 

प्रश्ना:

उत्तराणि

(क). महती का अस्ति?

बुभुक्षा

(ख). विद्यालये श्व क: अस्ति?

वार्षिकोत्सवः

(ग). अदयैव का करणीया?

सर्वा सज्जता

(घ) इदानीं विद्यालयं क: गच्छति?

नीरज:

2. पूर्णवाक्येन उत्तरत - 

        (क) नीरज: मातरं किं पृच्छति?

        उत्तरम् - नीरज: मातरं पृच्छति - भोजनं सिद्धम् अस्ति न वा?

        (ख) कथं विद्यालयः शीघ्रं गन्तव्यः?

     उत्तरम् - विद्यालयः सर्वा सज्जता अद्यैव करणीया अस्ति। अतः विद्यालयः शीघ्रं गन्तव्यः।

        (ग) विद्यालयस्य वार्षिकोत्सवे के के कार्यक्रमाः भविष्यन्ति?

 उत्तरम् - विद्यालयस्य वार्षिकोत्सवे नाटकम्गीतम्नृत्यम्भाषणम् इत्यादय: कार्यक्रमाः  भविष्यन्ति।

        (घ) नीरजेन सह का चलिष्यति?

         उत्तरम् -  नीरजेन सह तस्य माता चलिष्यति

3. निर्देशानुसारम् उत्तरत-

        (क). 'बुभुक्षा' अस्य विशेषणपदं किम् अत्र प्रयुक्तम् ?

         उत्तरम् - महती

        (ख) अद्य इत्यस्य विलोमपदं चित्वा लिखत । 

        उत्तरम् - श्व:

        (ग) वार्षिकोत्सवः अस्य सन्धिविच्छेद कुरुत?

         उत्तरम् -  वार्षिक: + उत्सवः

        (घ) 'गन्तव्य अत्र प्रयुक्तः प्रत्ययः कः?

         उत्तरम् -  तव्यत् प्रत्ययः

        (ड) 'चलिष्यति अस्य कर्तृपदं किम् अत्र प्रयुक्तम्

         उत्तरम् - भवती (माता)

        (घ) 'अद्य एव अत्र सन्धिं कुरुत ?

         उत्तरम् - अद्यै

2. आचार्य: - सर्वे छात्राः......................................केशवः च करिष्यन्ति ।

संस्कृत अंश भाग -2 हिंदी अनुवाद 

संस्कृत अंश

आचार्य:  -  सर्वे छात्राः पाणिनिसभागारम् आगच्छन्तु श्वः वार्षिकोत्सवः अस्तितस्य व्यवस्थायाः - कार्यक्रमाणां च विषये चर्चा कुर्मः। (सभागारम् आगत्य) कार्यक्रमात् पूर्वं मंचव्यवस्था दीपप्रज्वालनव्यवस्थांअतिथीनां स्वागतव्यवस्थां च कः कः करिष्यतिअदितिः भवती कक्षाप्रमुखा अस्ति भवती वदतु ?

 हिंदी अनुवाद

 आचार्य - सब छात्र पाणिनि सभा - कक्ष में आये, कल वार्षिकोत्सव है, उसकी व्यवस्थाओं और कार्यक्रमों के विषय में चर्चा करते हैं (सभाकक्ष में आकर) कार्यक्रम से पहले मंच की व्यवस्था, दीप प्रज्वलित करने की व्यवस्था और अतिथियों के स्वागत की व्यवस्था कौन-कौन करेगा? अदिति आप कक्षा की मुखिया (मॉनीटर) हो, आप बताओ

संस्कृत अंश

अदिति: - गुरुवर! विवेक: सुशीलः च मंचव्यवस्थां करिष्यतः। कादम्बरी मैत्रेयीनलिनी च दीपप्रज्वालनव्यवस्थां करिष्यन्ति। अतिथीनां स्वागतं प्रकाश हरीशः केशवः च करिष्यन्ति।

हिंदी अनुवाद

अदिति - गुरुवर! विवेक और सुशील मंच की व्यवस्था करेंगे। कादम्बरी, मैत्रेयी और नलिनी दीप प्रज्वलित करने की व्यवस्था करेगी। अतिथियों का स्वागत प्रकाश, हरीश और केशव करेंगे।

संस्कृत प्रबोधिनी कक्षा 12 Chapter 2 द्वितीयः पाठः - विद्यालयस्य वार्षिकोत्सवः , Sanskrit Prabodhini Class 12 Lesson 2 - School Anniversary, कक्षा 12 संस्कृत प्रबोधिनी अध्याय 2 प्रश्न उत्तर, विद्यालयस्य वार्षिकोत्सवः का संस्कृत अंश, विद्यालयस्य वार्षिकोत्सवः शब्दार्थ, विद्यालयस्य वार्षिकोत्सवः का संस्कृत अंश का हिंदी अनुवाद, सम्पूर्णपाठाधारिता: अभ्यासनाप्रश्नोत्तराणि, संस्कृत प्रबोधिनी कक्षा 12 solution

शब्दार्थाः -

शब्दा:

अर्था

सभागारम्

    सभा करने का कक्ष 

कुर्म:

    करते है

श्वः

    कल 

आगत्य

    आकर

पूर्वम्

     पहले

दीपप्रज्वालन व्यवस्थाम्

     दीप जलाने की व्यवस्था को

अतिथीनाम् 

    अतिथियों के

कक्षाप्रमुखा 

     कक्षा की मुखिया, मॉनीटर

अस्ति

    है

कः कः

    कौन –कौन

करिष्यति

    करेगें  

भवती

    आप

वदतु

     बोलो. बताओ।


1. एकपदेन उत्तरत-

        (क) सर्वे छात्राः कुत्र आगच्छन्तु?

        उत्तरम् -  पाणिनिसभागारम्

        (ख) कक्षाप्रमुखा का अस्ति?

        उत्तरम् - अदितिः

        (ग) विवेक: सुशीलः च किं करिष्यतः?

        उत्तरम् - मंचव्यवस्थाम्

2. पूर्णवाक्येन उत्तरत-

        (क) पाणिनिसभागारे वयं किं कुर्मः?

        उत्तरम् - पाणिनिसभागारे वयं वार्षिकोत्सवस्य व्यवस्थाया कार्यक्रमाणां च विषये चर्चा कुर्मः।

        (ख) आचार्य छात्रान् किं पृच्छति?

 उत्तरम् - आचार्य छात्रान् किं पृच्छति - कार्यक्रमात् पूर्वं मंचव्यवस्था दीपप्रज्वालनव्यवस्थांअतिथीनां स्वागतव्यवस्थां च कः कः करिष्यति?

        (ग) दीप्रज्वालनव्यवस्थां के करिष्यन्ति?

        उत्तरम् - कादम्बरी मैत्रेयीनलिनी च दीपप्रज्वालनव्यवस्थां करिष्यन्ति ।

        (घ) प्रकाश. हरीश केशव च किं करिष्यन्ति?

        उत्तरम् -  प्रकाश हरीशः केशवः च अतिथीनां स्वागतं करिष्यन्ति।

3. निर्देशानुसारम् उत्तरत -

        (क) वदतु अस्य कर्तृपदं किम् अत्र प्रयुक्तम्।

        उत्तरम् - भवती (अदितिः)

        (ख) 'आगच्छन्तु' अस्य लकार - पुरुष - वचननिर्देशं कुरुत।

        उत्तरम् - 

आगच्छन्तु

लट् लकार

प्रथम पुरुष

एकवचन

        (ग) स्वागतम् अत्र सन्धिविच्छेदं कुरुत ।

        उत्तरम् -   सु + आगतम्

        (घ) 'व्यवस्थायाः अत्र प्रयुक्ता विभक्तिः का?

        उत्तरम् -  षष्ठी विभक्तिः

3. आचार्य शोभनम् अस्ति................................ समयेन आगमिष्यन्ति ।

संस्कृत अंश भाग -3 हिंदी अनुवाद 

संस्कृत अंश

आचार्य  -  शोभनम् अस्ति। मंचसंचालन संस्कृताध्यापकः करिष्यति। विद्यालयस्य वार्षिक -  विवरणस्य प्रस्तुतीकरणम् अहं करिष्यामि। अपि च आगतानाम् अतिथीनां धन्यवादज्ञापनम् उपाचार्यः करिष्यति। इदानी कार्यक्रमाणां विषये चर्चा कुर्मः। नवनीतः भवान् छात्रप्रमुखः अस्ति भवान् वदतु क: कः किं किं करिष्यति ?

 हिंदी अनुवाद

आचार्य - ठीक है। मंच का संचालन संस्कृत के अध्यापक करेंगे। विद्यालय के वार्षिक - विवरण का प्रस्तुतीकरण मैं करूँगा और आए हुए अतिथियों का धन्यवाद - ज्ञापन उपाचार्य करेंगे। अब कार्यक्रमों के विषय पर चर्चा करते हैं। नवनीत आप छात्रप्रमुख हो, बताओ कौन-कौन क्या-क्या करेगा?

 संस्कृत अंश

नवनीतः - गुरुवर! नीरज, प्रभात:, नवीनः च मंगलाचरणं करिष्यन्ति। गीता ललिता च सरस्वतीवन्दनां गास्यतः। रमेशः गोपालः, श्यामलेश, नरेश, भावना, श्रद्धा च नाटकं करिष्यन्ति । भुवन:, अमितः प्रीति: ज्योति च गीतं गास्यन्ति। सुषमा, शालिनी, भव्या च लोकनृत्यं करिष्यन्ति। महेश: मनोजः च भाषणं करिष्यतः।

हिंदी अनुवाद

नवनीत - गुरुवर! नीरज, प्रभात और नवीन मंगलाचरण करेंगे। गीता और ललिता सरस्वती वन्दना गाएँगी। रमेशगोपाल, श्यामलेश, नरेश, भावना और श्रद्धा नाटक करेंगे। भुवन, अमित, प्रीति और ज्योति गीत गाएँगे। सुषमा शालिनी और भव्या लोकनृत्य करेगी। महेश और मनोज भाषण करेंगे।

संस्कृत अंश

आचार्यः - शोभनम् अस्ति। किन्तु श्वः कार्यक्रमः अस्ति सर्वे सम्यक्तया अभ्यासं कृत्वा स्वकक्षाध्यापकं दर्शयन्तु । सर्वे छात्राः शुभ्रवेशेण समयेन आगमिष्यन्ति ।

हिंदी अनुवाद

आचार्य - ठीक है। किन्तु कल कार्यक्रम है, सब अच्छी तरह से अभ्यास करके अपने कक्षाध्यापक को दिखाएँ। सब छात्र सफेद वेशभूषा में समय से आएँगे।

संस्कृत प्रबोधिनी कक्षा 12 Chapter 2 द्वितीयः पाठः - विद्यालयस्य वार्षिकोत्सवः , Sanskrit Prabodhini Class 12 Lesson 2 - School Anniversary, कक्षा 12 संस्कृत प्रबोधिनी अध्याय 2 प्रश्न उत्तर, विद्यालयस्य वार्षिकोत्सवः का संस्कृत अंश, विद्यालयस्य वार्षिकोत्सवः शब्दार्थ, विद्यालयस्य वार्षिकोत्सवः का संस्कृत अंश का हिंदी अनुवाद, सम्पूर्णपाठाधारिता: अभ्यासनाप्रश्नोत्तराणि, संस्कृत प्रबोधिनी कक्षा 12 solution

शब्दार्थाः

शब्दा:

अर्था:

शोभनम्

  सुन्दर ठीक

आगतानाम्

  आए हुओं का

उपाचार्यः

  उप आचार्य, सहायक अध्यापक

मंगलाचरणम्

  वन्दना, कल्याणकारी गीत का गायन

गास्यतः

   गाएँगी (दोनों)

सम्यकृतया

   भली प्रकार से

कृत्वा

   करके

दर्शयन्तु

   दिखाएं

शुभ्रवेशेण

   सफेद वेशभूषा से

समयेन

   समय से।

गास्यन्ति

   गाएँगे

सम्यक्तया

   अच्छी तरह

आगमिष्यन्ति

    आएँगे


1. एकपदेन उत्तरत-

        (क) संस्कृताध्यापकः किं करिष्यति: ?

        उत्तरम् -  मंचसंचालनम्।

        (ख) नवनीतः कः अस्ति?

        उत्तरम् - छात्रप्रमुखः

        (ग) गीता ललिता च किं गास्यत: ?

        उत्तरम् -  सरस्वतीवन्दनां

        (घ) सर्वे अभ्यासं कृत्वा कं दर्शयन्तु ?

        उत्तरम् -  स्वकक्षाध्यापकम्

2. पूर्णवाक्येन उत्तरत् - 

        (क) आचार्य किं करिष्यति?

        उत्तरम् - आचार्य: विद्यालयस्य वार्षिक - विवरणस्य प्रस्तुतीकरणं करिष्यति

        (ख) उपाचार्यः केषां धन्यवादज्ञापनं करिष्यति? 

        उत्तरम् -  उपाचार्यः आगतानाम् अतिथीनां धन्यवादज्ञापनं करिष्यति।

        (ग) मंगलाचरणं के करिष्यन्ति?

        उत्तरम् - मंगलाचरणं नीरजप्रभात:नवीनः च करिष्यन्ति।

        (घ) सुषमा शालिनी भव्या च किं करिष्यन्ति?

        उत्तरम् - सुषमाशालिनीभव्या च लोकनृत्यं करिष्यन्ति ।

        (घ) भाषणं कौ करिष्यत ? 

        उत्तरम् -  महेश: मनोजः च भाषणं करिष्यतः।

        (च) सर्वे छात्रा केन आगमिष्यन्ति?

        उत्तरम् - सर्वे छात्राः शुभ्रवेशेण समयेन आगमिष्यन्ति।

3. निर्देशानुसारम् उत्तरत् - 

        (क) 'अतिथीनाम्' अस्य विशेषणपदं किम् अत्र?

        उत्तरम् - आगतानाम्

        (ख) उपाचार्य' अत्र प्रयुक्त उपसर्गः कः?

        उत्तरम् - उप (उपसर्गः)

        (ग) 'छात्राणां प्रमुख:' इत्यर्थे प्रयुक्त पदं किम् अत्र?

        उत्तरम् - छात्रप्रमुखः

        (घ) 'गास्यतः' अत्र लकार - पुरुष-वचननिर्देश कुरुत

        उत्तरम् - 

'गास्यतः'

लृट् लकार

प्रथम पुरुष

द्विवचन

        (ङ) 'दर्शयन्तु' अस्य कर्तृपदं किम् अत्र ? 

        उत्तरम् -  सर्वे

        (च) 'कृत्वा' अत्र प्रयुक्तः प्रत्ययः कः?

        उत्तरम् -  'क्त्वा' प्रत्ययः

अध्याय 2 विद्यालयस्य वार्षिकोत्सवस्य सम्पूर्णपाठाधारिता: अभ्यासनाप्रश्नोत्तराणि

कक्षा 12 संस्कृत प्रबोधिनी अध्याय 2 विद्यालयस्य वार्षिकोत्सवस्य सम्पूर्णपाठाधारिता: अभ्यासनाप्रश्नोत्तराणि  

1. अधोलिखितान् प्रश्नान् उत्तरत् - 

        (क) नीरजः किमर्थं शीघ्रं भोजनम् इच्छति ?

    उत्तरम् - विद्यालयः सर्वा सज्जता अद्यैव करणीया अस्ति। अतः नीरजः शीघ्रं भोजनम् इच्छति ।

        (ख) वार्षिकोत्सवे के कार्यक्रमाः भविष्यन्ति ?

 उत्तरम् - विद्यालयस्य वार्षिकोत्सवे नाटकम्गीतम्नृत्यम्भाषणम् इत्यादय: कार्यक्रमाः  भविष्यन्ति।

        (ग) सर्वे छात्रा: कार्यक्रमस्य व्यवस्थायाः चर्चां कर्तुं कं सभागारं गतवन्तः ।

        उत्तरम् - सर्वे छात्रा: कार्यक्रमस्य व्यवस्थायाः चर्चां कर्तुं पाणिनि  सभागारं गतवन्तः ।

        (घ) कक्षाप्रमुखा का अस्ति ?

        उत्तरम् - कक्षाप्रमुखा अदितिः अस्ति

        (ङ) दीपप्रज्वालनस्य व्यवस्थां के करिष्यन्ति ?

        उत्तरम् - दीपप्रज्वालनस्य व्यवस्थां कादम्बरी मैत्रेयीनलिनी च करिष्यन्ति

        (च) मंचसंचालनं कः करिष्यति ?

        उत्तरम् - मंचसंचालनं  संस्कृताध्यापकः करिष्यति

        (छ) विद्यालयस्य वार्षिक - विवरणस्य प्रस्तुतीकरणं कः करिष्यति ?

        उत्तरम् - विद्यालयस्य वार्षिक - विवरणस्य प्रस्तुतीकरणम् आचार्यं करिष्यति

        (ज) छात्रप्रमुखः कः अस्ति ?

        उत्तरम् -  छात्रप्रमुखः नवनीतः अस्ति

        (झ) गीत के गास्यन्ति ?

        उत्तरम् -  भुवन:अमितः प्रीति: ज्योति च गीतं गास्यन्ति।

        (ञ) भाषणं कौ करिष्यतः ?

        उत्तरम् -  भाषणं महेश: मनोजः च करिष्यतः।

2. कोष्ठकेभ्यः शब्दान् चित्वा वाक्यानि पूरयन्तु-

 उत्तरम् -

        (क) अद्य भवान् किमर्थं शीघ्रं भोजनम् इच्छति (कथम् / किमर्थम् / किम्)

        (ख) तस्य सर्वा सज्जता अद्यैव करणीया अस्ति । (सधैव / प्रज्ञैव/अद्यैव)

        (ग) सर्वे छात्राः पाणिनिसभागारम् आगच्छन्तु श्व: वार्षिकोत्सवः अस्ति। (श्व:/ परश्व:/ह्य:)

        (घ) इदानीम् कार्यक्रमाणां चर्चां कुर्मः।(तदानीम्/ इदानीम्/कदानीम्)

        (ङ) भवती अपि मया सह चलिष्यति।(कापि/ चापि/अपि)

3. पाठाधारेण सत्यम्  असत्यं वा चिह्नीकुरुत-

(क) श्वः अस्माकं विद्यालये वार्षिकोत्सवः अस्ति। (सत्यं)

(ख) वार्षिकोत्सवे छात्राणां सांस्कृतिक - कार्यक्रमा: नाटकम्, लेखन, पठनं च भविष्यति। (सत्यं)

(ग) अदिति कक्षा प्रमुखा अस्ति। (सत्यं)

(घ) आगतानाम् अतिथीनां धन्यवादज्ञापनं हिन्दीशिक्षकः करिष्यति। (असत्यं)

(ङ) विवेक: सुशीलः दीपप्रज्वालनस्य व्यवस्थां करिष्यतः। (असत्यं)

(च) सुषमा, शालिनी, भव्या च नृत्यं करिष्यन्ति। (सत्यं)

(छ) महेश: मनोज: च गीतं गास्यतः। (असत्यं)

(ज) गीता ललिता च सरस्वतीवन्दनां करिष्यतः । (सत्यं)

(झ) सर्वे छात्राः शुभ्रवेशेण समयेन आगमिष्यन्ति। (सत्यं)

4. मंजूषातः क्रियापदानि चित्वा तेषां लकारं वचनं पुरुषं च लिखत-

मंजूषा (अस्ति भविष्यति आगच्छतु कुर्मः वदतु गास्यन्ति करिष्यामि भवति दर्शयन्तु चलिष्यति करिष्यतः)

 उत्तरम् -

धातु:

लकार:

वचनम्

पुरुषः

इच्छति

लट् लकार

एकवचनम्

प्रथम पुरुषः

अस्ति

लट् लकार

एकवचनम्

प्रथम पुरुषः

भविष्यति

लृट् लकार

एकवचनम्

प्रथम पुरुषः

आगच्छतु

लोट् लकार

एकवचनम्

प्रथम पुरुषः

कुर्मः

लट् लकार

बहुवचनम्

उत्तम पुरुषः

वदतु

लोट् लकार

एकवचनम्

प्रथम पुरुषः

गास्यन्ति

लृट् लकार

बहुवचनम्

प्रथम पुरुषः

करिष्यामि

लृट् लकार

एकवचनम्

उत्तम पुरुषः

भवति

लट् लकार

एकवचनम्

प्रथम पुरुषः

दर्शयन्तु

लोट् लकार

बहुवचनम्

प्रथम पुरुषः

चलिष्यति

लृट् लकार

एकवचनम्

प्रथम पुरुषः

करिष्यतः

लृट् लकार

द्विवचनम्

प्रथम पुरुषः

5. अधः लिखितानां धातूनां लृट्लकारे रूपाणि लिखत-

 उत्तरम् -

 

धातु:

एकवचनम्

द्विवचनम्

बहुवचनम्

(क)

कृ

करिष्यति

करिष्यतः

करिष्यन्ति

(ख)

भू

भविष्यति

भविष्यत:

भविष्यन्ति

(ग)

लिख

लिखिष्यति

लिखिष्यत:

लिखिष्यन्ति

(घ)

गम्

गमिष्यति

गमिष्यन्त:

गमिष्यन्ति

(ङ)

पा

पास्यति

पास्यन्त:

पास्यन्ति

(च)

पठ्

पठिष्यति

पठिष्यत:

पठिष्यन्ति

(छ)

दृश:

द्रक्ष्यति

द्रक्ष्यत:

द्रक्ष्यन्ति


द्वितीयः पाठः - विद्यालयस्य वार्षिकोत्सवः  संस्कृत प्रबोधिनी कक्षा 12 Chapter 2  Sanskrit Prabodhini Class 12  School Anniversary
विद्यालयस्य वार्षिकोत्सवः


एक टिप्पणी भेजें (0)
और नया पुराने