संस्कृत प्रबोधिनी - तृतीयः पाठः लक्ष्यैकदृष्टिः Sanskrt Prabodhinee Class 12th Chaper -3 Lakshyaikadrshtih Hindi Anuwad question answer

संस्कृत प्रबोधिनी - कक्षा - 12- तृतीयः पाठः लक्ष्यैकदृष्टिः Sanskrt Prabodhinee Class 12th Chaper -3 Lakshyaikadrshtih Hindi Anuwad question answer

संस्कृत प्रबोधिनी - कक्षा - 12- तृतीयः पाठः लक्ष्यैकदृष्टिः Sanskrt Prabodhinee Class 12th Chaper -3 Lakshyaikadrshtih Hindi Anuwad question answer
संस्कृत प्रबोधिनी - कक्षा - 12- तृतीयः पाठः लक्ष्यैकदृष्टिः 
Sanskrit Prabodhini-Class-12-Third Lakshyaikdrisht 
कक्षा 12 संस्कृत प्रबोधिनी अध्याय 3 प्रश्न उत्तर
chapter -3 लक्ष्यैकदृष्टिः का संस्कृत अंश एवं हिंदी अनुवाद
तृतीयः पाठः लक्ष्यैकदृष्टिः पाठ - 3 के शब्दार्थ 
तृतीयः पाठः लक्ष्यैकदृष्टिः सम्पूर्णपाठाधारिता: अभ्यासनाप्रश्नोत्तराणि
संस्कृत प्रबोधिनी कक्षा 12 solution Chapter-3
संस्कृत प्रबोधिनी - कक्षा - 12- तृतीयः पाठः लक्ष्यैकदृष्टिः
 Lakshyaikadrshtih

लक्ष्यैकदृष्टिः का संस्कृत अंश एवं हिंदी अनुवाद और शब्दार्थ Sanskrit part and Hindi translation and meaning of Lakshyaidrishti

लक्ष्यैकदृष्टिः का संस्कृत अंश एवं हिंदी अनुवाद lakshyaidrashti ka sanskrit bhaag, hindi anuwaad or shabdaartharth Sanskrit part and Hindi translation and meaning of Lakshyaidrishti

तृतीयः पाठः लक्ष्यैकदृष्टिः संस्कृत अंश

अथ कदाचित् मण्डूककुलेन काचित् स्पर्धा आयोजिता। यः समुच्चस्य स्तम्भस्य शिखरं सर्वादौ प्राप्नुयात् स: विजयी भवेत् इति सर्वै  मण्डूकै:  निर्णीतम्। 

स्पर्धायां भागं ग्रहीतुं बहवः मण्डूकाः अग्रे आगतवन्तः । स्पर्धां द्रष्टुं तु असङ्ख्या मण्डूकाः तत्र सम्मिलिताः । स्पर्धा आरब्धा। मण्डूकाः स्तम्भस्य आरोहणम् आरब्धवन्तः। प्रेक्षकाः मण्डूकाः करताडनेन, 'अरे', 'अहो', 'हो' इत्यादिभिः शब्दै: च स्पर्धार्थिनः प्रोत्साहितवन्तः ।

स्तम्भः तु समुच्यः । अल्पस्य भागस्य आरोहणमात्रेण एवं पतिताः अभवन् बहवः येषां मनोबलं सुदृढम् आसीत् ते उत्थाय पुनरपि आरोहणप्रयत्नं कृतवन्तः। तथापि केनापि मण्डूकेन स्तम्भस्य पादभागः अपि न आरूढः । दर्शकाः स्पर्धार्थिनः च परस्परम् अवदन्-"मण्डूककुलीयेन केनचिदपि स्तम्भस्य आरोहणं कर्तुं न शक्यम्" इति ।

एवं स्थिते अपि केचन पुनरपि प्रयत्नं कृतवन्तः । किन्तु अन्येषां मण्डूकानां निराशतापूर्ण वचनं श्रुत्वा भीताः सन्तः अधः पतितवन्तः ।

किन्तु एक लघुकाय: मण्डूकः मन्दं मन्दं स्तम्भस्य आरोहणम् आरब्धवान्। एष. लघुकायः कथं स्तम्भस्य आरोहणं कुर्यात् ? इति सर्वे उपहसितवन्तः अल्पे एव काले सः लघुकायः स्तम्भस्य मध्यभागं प्राप्नोत् । अये. पतिष्यति भवान्।' 'भोः, किमर्थम् एतत् साहसं भवतः। 'अयि भोः, भवतः प्रयासः व्यर्थ:' इत्यादीनि वचनानि मण्डूकानां मुखात् निर्गतानि तथापि सः लघुकायः मण्डूकः निरन्तरम् अग्रे अगच्छत् सर्वेषु आश्चर्येण पश्यत्सु सः स्तम्भस्य अग्रभागम् अपि प्राप्नोत्।

एतत् दृष्ट्वा सर्वे आश्चर्येण स्तब्धाः। कथम् एषः लघुकायः स्तम्भम् आरोढुं शक्तवान् ? इति ते परस्परम् अवदन्। केनचित् पृष्टः सः लघुमण्डूकः अवदत्-"अहं एकाग्रः आसम्। लक्ष्यं मनसि निधाय मया अग्रे गतम्। एकाग्रता कारणतः मया कस्यापि नैराश्यपूर्ण वचनं न श्रुतम्। अन्ये तु तादृशानि वचनानि श्रुत्वा पराजयं प्राप्तवन्तः। लक्ष्यैकदृष्टिः निरन्तरः प्रयत्नः च मम साफल्यस्य कारणम्" इति। लक्ष्यपथे अस्माभिः एकाग्रता अवलम्बनीया। 

संस्कृत प्रबोधिनी - कक्षा - 12- तृतीयः पाठः लक्ष्यैकदृष्टिः Sanskrt Prabodhinee Class 12th Chaper -3 Lakshyaikadrshtih Hindi Anuwad question answer संस्कृत प्रबोधिनी - कक्षा - 12- तृतीयः पाठः लक्ष्यैकदृष्टिः  Sanskrit Prabodhini-Class-12-Third Lakshyaikdrisht  कक्षा 12 संस्कृत प्रबोधिनी अध्याय 3 प्रश्न उत्तर chapter -3 लक्ष्यैकदृष्टिः का संस्कृत अंश एवं हिंदी अनुवाद लक्ष्यैकदृष्टिः पाठ - 3 के शब्दार्थ 
तृतीयः पाठः लक्ष्यैकदृष्टिः सम्पूर्णपाठाधारिता: अभ्यासनाप्रश्नोत्तराणि संस्कृत प्रबोधिनी कक्षा 12 solution Chapter-3

तृतीयः पाठः लक्ष्यैकदृष्टिः का संस्कृत अंश एवं हिंदी अनुवाद

1. अथ कदाचित् मण्डूककुलेन.....................प्रोत्साहितवन्तः।

        तृतीयः पाठः लक्ष्यैकदृष्टिः संस्कृत अंश एवं हिंदी अनुवाद भाग - 1

संस्कृत अंश

अथ कदाचित् मण्डूककुलेन काचित् स्पर्धा आयोजिता। यः समुच्चस्य स्तम्भस्य शिखरं सर्वादौ प्राप्नुयात् स: विजयी भवेत् इति सर्वै  मण्डूकै:  निर्णीतम्। 

हिंदी अनुवाद

एक बार  मेंढकों के कुल / परिवार / समूह द्वारा एक  प्रतियोगिता (स्पर्धा) आयोजित की गई। सभी मेंढकों द्वारा निर्णय लिया गया कि जो  सर्वप्रथम खम्भे के शिखर को  प्राप्त कर लेगा अर्थात् स्तम्भ के शिखर पर जो सबसे पहले चढ़ जाएगा, वह विजेता होगा।

संस्कृत अंश

स्पर्धायां भागं ग्रहीतुं बहवः मण्डूकाः अग्रे आगतवन्तः । स्पर्धां द्रष्टुं तु असङ्ख्या मण्डूकाः तत्र सम्मिलिताः।

हिंदी अनुवाद

प्रतियोगिता में भाग लेने के लिए बहुत-से मेढक आगे आए। प्रतियोगिता को देखने के लिए तो अनगिनत मेंढक वहाँ सम्मिलित (इकट्ठा)  हुए। 

संस्कृत अंश

स्पर्धा आरब्धा। मण्डूकाः स्तम्भस्य आरोहणम् आरब्धवन्तः। प्रेक्षकाः मण्डूकाः करताडनेन, 'अरे', 'अहो', 'हो' इत्यादिभिः शब्दै: च स्पर्धार्थिनः प्रोत्साहितवन्तः।

हिंदी अनुवाद

प्रतियोगिता आरम्भ हुई। मेंढकों ने स्तम्भ पर चढ़ना आरम्भ किया। दर्शक मेंढकों के करतल ध्वनि (तालियों) से अरे, अहो, और हो शब्दों के द्वारा प्रतियोगिता में भाग लेने वालों को प्रोत्साहित किया।

 तृतीयः पाठः लक्ष्यैकदृष्टिःशब्दार्था:

तृतीयः पाठः लक्ष्यैकदृष्टिः पाठ - 3 के शब्दार्थ

शब्दा:

अर्थाः

अथ 

इसके पश्चात्

कदाचित्

कभी 

मण्डूककुलेन  

 मेंढकों के कुल द्वारा

काचित्

कोई

स्पर्धा 

प्रतियोगिता

समुच्यस्य

पर्याप्त ऊँचाई के 

स्तम्भस्य

खम्भे के 

सर्वादी  

(सर्व + आदी) सबसे पहले 

प्राप्नुयात् 

प्राप्त कर लेगा

निर्णीतम्  

निर्णय किया गया 

भागं ग्रहीतुम

भाग लेने के लिए 

अग्रे 

आगे

आगतवन्तः

आए

द्रष्टुम्

देखने के लिए 

असङ्ख्यकाः

अनगिनत , बहुत अधिक

सम्मिलिताः

सम्मिलित हुए 

आरब्धा 

आरम्भ हुई 

आरोहणम्  

चढ़ना 

आरब्धवन्तः  

आरम्भ किया

प्रेक्षकाः

दर्शक, देखने वाले 

करताडनेन 

हथेली बजाने के द्वारा

स्पर्धार्थिनः   

स्पर्धा में भाग लेने वालों को

प्रोत्साहितवन्तः  

प्रोत्साहित किया।

कक्षा 12 संस्कृत प्रबोधिनी अध्याय 3 प्रश्न उत्तर 

कक्षा 12 संस्कृत प्रबोधिनी अध्याय 3 प्रश्न उत्तर - एकपदेन उत्तरत् - पूर्णवाक्येन उत्तरत- निर्देशानुसारम् उत्तरत-


1. एकपदेन उत्तरत् - 

        (क) केन स्पर्धा आयोजिता? 

        उत्तरम् -मण्डूककुलेन

        (ख) बहव:के अग्रे आगतवन्तः ? 

        उत्तरम् - मण्डूका:

        (ग) स्पर्धां द्रष्टुं कतिपयाः मण्डूका सम्मिलिताः?

        उत्तरम् - असङ्ख्या:

        (घ) कीदृशाः मण्डूका करताडनेन स्पर्धार्थिनः प्रोत्साहितवन्तः ?

        उत्तरम् - 'अरे', 'अहो', 'हो' इत्यादिभिः

2. पूर्णवाक्येन उत्तरत-

        (क) मण्डूककुलेन का आयोजिता? 

        उत्तरम् - मण्डूककुलेन काचित् स्पर्धा आयोजिता

        (ख) सर्वै: मण्डूकै: किं निर्णीतम् ?

    उत्तरम् - सर्वै  मण्डूकै: समुच्चस्य स्तम्भस्य शिखरं सर्वादौ प्राप्नुयात् स: विजयी भवेत्  इति निर्णीतम्। 

        (ग) कथं बहवः मण्डूका: अग्रे आगतवन्तः ?

        उत्तरम् - स्पर्धायां भागं ग्रहीतुं बहवः मण्डूका: अग्रे आगतवन्तः

        (घ) प्रेक्षकाः मण्डूका: केन स्पर्धार्थिनः प्रोत्साहितवन्तः ?

        उत्तरम् -  प्रेक्षकाः मण्डूका: करताडनेन स्पर्धार्थिनः प्रोत्साहितवन्तः

3. निर्देशानुसारम् उत्तरत-

        (क) काचित् अस्य विशेष्यपदं किम् अत्र? 

        उत्तरम् - स्पर्धा

        (ख) 'सर्वादौ' अस्य सन्धिविच्छेदं कुरुत ?

        उत्तरम् - सर्व + आदौ

        (ग) 'आदौ' अत्र प्रयुक्ता विभक्तिः का?

        उत्तरम् -प्रथमा विभक्तिः

        (घ) 'ग्रहीतुम्' अत्र प्रकृति-प्रत्ययनिर्देशं कुरुत 

        उत्तरम् - ग्रह् + तुमुन्

        (ङ) 'समाप्ता' अस्य विलोमपदं किम्?

        उत्तरम् - आरब्धा

2. स्तम्भः तु........................................अधः पतितवन्तः।

तृतीयः पाठः लक्ष्यैकदृष्टिः संस्कृत अंश एवं हिंदी अनुवाद भाग - 2

संस्कृत अंश

स्तम्भः तु समुच्यः। अल्पस्य भागस्य आरोहणमात्रेण एवं पतिताः अभवन् बहवः येषां मनोबलं सुदृढम् आसीत् ते उत्थाय पुनरपि आरोहणप्रयत्नं कृतवन्तः। तथापि केनापि मण्डूकेन स्तम्भस्य पादभागः अपि न आरूढः।

हिंदी अनुवाद

स्तम्भ तो पर्याप्त ऊंचा था। थोड़े भाग के चढ़ने मात्र से ही बहुत-से मेंढक गिर गए। जिनका मनोबल मजबूत था. उन्होंने उठकर फिर चढ़ने का प्रयत्न किया।  किसी भी मेंढक द्वारा स्तम्भ का निचला भाग भी नहीं चढ़ा गया।

संस्कृत अंश

दर्शकाः स्पर्धार्थिनः च परस्परम् अवदन्-"मण्डूककुलीयेन केनचिदपि स्तम्भस्य आरोहणं कर्तुं न शक्यम्" इति।

हिंदी अनुवाद

देखने वाले और प्रतियोगिता में भाग लेने वाले मेंढक आपस में बोले- मेंढक कुल से सम्बन्ध रखने वाले किसी भी प्राणी के द्वारा स्तम्भ का आरोहण नहीं किया जा सकता।

संस्कृत अंश

एवं स्थिते अपि केचन पुनरपि प्रयत्नं कृतवन्तः । किन्तु अन्येषां मण्डूकानां निराशतापूर्ण वचनं श्रुत्वा भीताः सन्तः अधः पतितवन्तः।

हिंदी अनुवाद

इस प्रकार की स्थिति में भी कुछ (मेंढकों) के द्वारा फिर भी प्रयत्न किया गया, किन्तु दूसरे मेंढकों के निराशा भरे वचनों  को सुनकर  नीचे गिर गए।

 शब्दार्था:

तृतीयः पाठः लक्ष्यैकदृष्टिः पाठ - 3 के शब्दार्थ

शब्दा:

अर्थाः

समुच्यः

पर्याप्त (बहुत) ऊँचा

अल्पस्य भागस्य

मोठे भाग के 

आरोहणमात्रेण  

चढ़ने मात्र से

पतिताः  

गिरे हुए

येषाम्

जिनका 

सुदृढम्

मजबूत 

उत्थाय

उठकर

कृतवन्तः  

करने लगे

तथापि  

फिर भी

केनापि

किसी के भी द्वारा

पादभागः

पैरोवाला अर्थात् निचला भाग

आरूढ

चढ़ा गया 

परस्परम्

आपस में 

केनचिदपि

कोई भी

कर्तुं न शक्यम्  

नहीं कर सकता

केचन

कोई 

अन्येषाम्  

दूसरों के

 निराशापूर्ण  

निराशा से पूर्ण 

श्रुत्वा

सुनकरभीता

सन्तः  

भयनीत हुए 

अधः

नीचे 

पवितवन्तः

गिर गए।


कक्षा 12 संस्कृत प्रबोधिनी अध्याय 3 प्रश्न उत्तर - एकपदेन उत्तरत् - पूर्णवाक्येन उत्तरत- निर्देशानुसारम् उत्तरत-

1. एकपदेन उत्तरत-

        (क) स्तम्भः कीदृशः आसीत्?

        उत्तरम् - समुच्च:

        (ख) केनापि मण्डूकेन स्तम्भस्य कः भागः अपि न आरूढ़: ?

        उत्तरम् - पादभागः

        (ग) दर्शकाः के च परस्परम् अवदन् ? 

        उत्तरम् - स्पर्धार्थिनः

        (घ) कीदृशं वचनं श्रुत्वा ते भीताः सन्तः ?

        उत्तरम् - निराशतापूर्ण वचनम्

2. पूर्णवाक्येन उत्तरत-

        (क) केन एवं पतिताः अभवन् बहव: मण्डूका: ?

        उत्तरम् - अल्पस्य भागस्य आरोहणमात्रेण एवं पतिता अभवन् बहवः मण्डूकाः।

        (ख)  के उत्थाय पुनरपि आरोहणप्रयन्तं कृतवन्तः ?

        उत्तरम् - येषां मनोबलं सुदृढम् आसीत् ते उत्थाय पुनरपि आरोहणप्रयत्नं कृतवन्तः।

        (ग) दर्शकाः स्पर्धार्थिनः च परस्परं किम् अवदन् ?

        उत्तरम् - दर्शकाः स्पर्धार्थिनः च परस्परम् अवदन्-"मण्डूककुलीयेन केनचिदपि स्तम्भस्य आरोहणं कर्तुं न शक्यम्" इति ।

        (घ) किं श्रुत्वा ते भीताः सन्तः अधः पतितवन्तः ?

        उत्तरम् - अन्येषां मण्डूकानां निराशतापूर्ण वचनं श्रुत्वा भीताः सन्तः अधः पतितवन्तः।

3. निर्देशानुसारम् उत्तरत-

        (क) 'पतिताः' अत्र प्रयुक्तः प्रत्ययः कः? 

        उत्तरम् - क्त प्रत्ययः

        (ख) 'सुदृढम्' अस्य विशेष्यपदं किम् अत्र ?

        उत्तरम् - मनोबलम्

        (ग) आरूढः अस्य कर्तृपदं किम् अत्र?

        उत्तरम् - मण्डूकेन

        (घ) 'अधिकस्य' इत्यस्य विलोमपदं गद्यांश चिनुत?

        उत्तरम् - अल्पस्य

         (ङ) 'तथापि' अत्र सन्धिविच्छेद कुरुत? 

        उत्तरम् - तथा + अपि

        (च) 'अवदन्' अत्र प्रयुक्तं वचनं किम्?

        उत्तरम् -  बहुवचनम्

3. किन्तु एकः लघुकाय:...............अग्रभागम् अपि प्राप्नोत्।

तृतीयः पाठः लक्ष्यैकदृष्टिः संस्कृत अंश एवं हिंदी अनुवाद भाग - 3

संस्कृत अंश

किन्तु एक. लघुकाय: मण्डूकः मन्दं मन्दं स्तम्भस्य आरोहणम् आरब्धवान्। एष: लघुकायः कथं स्तम्भस्य आरोहणं कुर्यात् ? इति सर्वे उपहसितवन्तः अल्पे एव काले सः लघुकायः स्तम्भस्य मध्यभागं प्राप्नोत् ।

हिंदी अनुवाद

किन्तु एक छोटे शरीरवाले मेढक ने धीरे-धीरे स्तम्भ पर  चढ़ना आरम्भ किया। यह छोटे शरीर वाला  कैसे स्तम्भ का आरोहण करे? ऐसा सबने उपहास किया। थोड़े ही समय में वह छोटे शरीरवाला मेंढक स्तम्भ के मध्य भाग को प्राप्त हो गया अर्थात् वह आधे स्तम्भ तक चढ़ गया।

संस्कृत अंश

अये. पतिष्यति भवान्।' 'भोः, किमर्थम् एतत् साहसं भवतः । 'अयि भोः, भवतः प्रयासः व्यर्थ:' इत्यादीनि वचनानि मण्डूकानां मुखात् निर्गतानि तथापि सः लघुकायः मण्डूकः निरन्तरम् अग्रे अगच्छत् सर्वेषु आश्चर्येण पश्यत्सु सः स्तम्भस्य अग्रभागम् अपि प्राप्नोत्।

हिंदी अनुवाद

अरे! आप गिर जाओगे। ओ! किसलिए आपका यह साहस है। 'अरे ओ, प्रयास व्यर्थ हैइत्यादि वचन मेंढकों के मुख से निकले। फिर भी वह छोटे शरीरवाला  मेंढक निरन्तर आगे बढ़ता रहा।  वह छोटे शरीरवाला  मेंढक स्तम्भ के अग्रभाग को भी प्राप्त हो गया अर्थात् वह स्तम्भ के शिखर पर चढ़ गया, और सब आश्चर्यपूर्वक देखते रह गए ।

शब्दार्था:

तृतीयः पाठः लक्ष्यैकदृष्टिः पाठ - 3 के शब्दार्थ

शब्दा

अर्थाः

लघुकाय:

छोटे शरीवाला 

मन्दं - मन्दं

धीरे-धीरे 

आराब्ध्वान्

आरम्भ  किया

एष:

यह 

कथम्

कैसे 

उपहसितवन्त:

उपहास किया, हंसी उड़ाई

अल्पे

थोड़े 

काले

समय में 

मध्यभागम्

बीच के भाग को 

प्राप्नोत्

प्राप्त हो गया 

किमर्थम्

किसलिए,

व्यर्थ

बेकार 

मुखात्

मुख से 

निर्गतानि

निकले 

तथापि

फिर से

निरन्तरम्

लगातार

आश्चर्येण

आश्चर्यपूर्वक


कक्षा 12 संस्कृत प्रबोधिनी अध्याय 3 प्रश्न उत्तर - एकपदेन उत्तरत् - पूर्णवाक्येन उत्तरत- निर्देशानुसारम् उत्तरत-

1. एकपदेन उत्तरत-

        (क) कीदृशः मन्डूक: स्तम्भस्य आरोहणम् आरब्धवान् ?

        उत्तरम् - लघुकाय:

        (ख) भवतः कः व्यर्थ: ?

        उत्तरम् - प्रयासः

        (ग) लघुकाय: मण्डूक: कथम् अग्रे अगच्छत् ?

        उत्तरम् -  निरन्तरम्

2. पूर्णवाक्येन उतरत

        (क) लघुकार्य मण्डूकं कथं सर्व उपहसित?

        उत्तरम् - 'एष: लघुकाय: कथं स्तम्भस्य आरोहण कुर्यात्?  इति सर्वे उपहसितवन्तः।

        (ख) अल्प काले किम् अभवत्?

        उत्तरम् - अल्पे एव काले सः लघुकायः स्तम्भस्य मध्यभागं प्राप्नोत् ।

        (ग) मण्डूकानां मुखात् कीदृशानि वचनानि निर्गतानि?

        उत्तरम् - मण्डूकानां मुखात् 'अयि भोःभवतः प्रयासः व्यर्थ:इत्यादीनि वचनानि निर्गतानि

        (घ) सर्वेषु आश्चर्येण पश्यत्सु किम् अभवत् ?

        उत्तरम् - सर्वेषु आश्चर्येण पश्यत्सु सः स्तम्भस्य अग्रभागम् अपि प्राप्नोत्।

3. निर्देशानुसारम् उत्तरत

        (क) 'आरोहणम् आरब्धवान् अस्य क्रियाविशेषण अत्र किम्?

        उत्तरम् - मन्दं मन्दम्

        (ख) 'लघुकाय:' इति कस्य विशेषणम् अस्ति?

        उत्तरम् - मण्डूकः

        (ग) 'पतिष्यति' अस्य कर्तृपदम् अत्र किम?

        उत्तरम् - भवान् (मण्डूकः)

        (घ) 'दीघकायः' अस्य विलोमपदं गद्यांशात् चित्वा लिखत?

        उत्तरम् - लघुकाय:

        (ङ) 'इति आदीनि' अत्र सन्धिं कृत्वा लिखत?

        उत्तरम् -  इत्यादीनि

        (च) 'प्राप्नोत्' अत्र प्रयुक्त: उपसर्ग: क:?

        उत्तरम् - प्र 

4. एतत् दृष्ट्वा सर्वे.....................एकाग्रता अवलम्बनीया ।

तृतीयः पाठः लक्ष्यैकदृष्टिः संस्कृत अंश एवं हिंदी अनुवाद भाग - 4

संस्कृत अंश

एतत् दृष्ट्वा सर्वे आश्चर्येण स्तब्धाः । कथम् एषः लघुकायः स्तम्भम् आरोढुं शक्तवान् ? इति ते परस्परम् अवदन्।

हिंदी अनुवाद

यह देखकर  सब आश्चर्य से सन्न रह गए। 'कैसे यह छोटे शरीरवाला स्तम्भ पर चढ़ने में समर्थ हुआ?' ऐसा वे आपस मे बोले ।

संस्कृत अंश

केनचित् पृष्टः सः लघुमण्डूकः अवदत्-"अहं एकाग्रः आसम्। लक्ष्यं मनसि निधाय मया अग्रे गतम्। एकाग्रता कारणतः मया कस्यापि नैराश्यपूर्ण वचनं न श्रुतम्। अन्ये तु तादृशानि वचनानि श्रुत्वा पराजयं प्राप्तवन्तः।

हिंदी अनुवाद

किसी के द्वारा पूछे जाने पर उस छोटे मेंढक ने कहा - मैं' एकाग्र  (शांत चित्त ) था। लक्ष्य को मन में रखकर मैं आगे बढ़ता रहा।  एकाग्रता के कारण मेरे द्वारा किसी का भी निराशापूर्ण वचन नहीं सुना गया। जबकि ऐसे  निराशापूर्ण वचनों को  सुनकर अन्य लोग पराजय को प्राप्त हुए।

संस्कृत अंश

लक्ष्यैकदृष्टिः निरन्तरः प्रयत्नः च मम साफल्यस्य कारणम्" इति।

लक्ष्यपथे अस्माभिः एकाग्रता अवलम्बनीया।

हिंदी अनुवाद

लक्ष्य के प्रति एकनिष्ठ दृष्टिकोण और निरंतर प्रयास ही मेरी सफलता का  कारण हैं।

     लक्ष्य - पथ  पर हमारे द्वारा एकाग्रता का सहारा लिया जाना चाहिए, अर्थात  हमें लक्ष्य की राह पर केंद्रित रहना चाहिए।

शब्दार्था:

तृतीयः पाठः लक्ष्यैकदृष्टिः पाठ - 3 के शब्दार्थ

शब्दा

अर्थाः

एतत्

यह

दृष्ट्वा

देखकर

आरोढुं शक्तवान्

चढ़ने में समर्थ हुआ

केनचित्

किसी के द्वारा

पृष्ठा

पूछा हुआ

एकाग्रः

शान्त, स्थिर मनवाला

आसम्

मन में

मनसि

मन

निधाय

रखकर

अग्रे गतम्

आगे जाया गया

नैराश्यपूर्णम्

निराशापूर्ण:

श्रुतम्

सुनाई दिया

तादृशानि

वैसों को

पराजयम्

हार को

प्राप्तवन्तः

प्राप्त हुए

लक्ष्यैकदृष्टि

एकमात्र लक्ष्य पर दृष्टि रखने वाला

साफल्यस्य

सफलता का


कक्षा 12 संस्कृत प्रबोधिनी अध्याय 3 प्रश्न उत्तर - एकपदेन उत्तरत् - पूर्णवाक्येन उत्तरत- निर्देशानुसारम् उत्तरत-

1. एकपदेन उत्तर-

        (क) सर्वे केन स्तब्धा:?

        उत्तरम् - आश्चर्येण

        (ख) अहं कीदृश: आसम्?

        उत्तरम् - एकाग्रः

        (ग) मण्डूकेन कस्यापि कीदृशं  वचनं न श्रुतम्?

        उत्तरम् - नैराश्यपूर्णवचनम्

        (घ) अन्ये तादृशानि वचनानि श्रुत्वा किं प्राप्तवन्तः?

        उत्तरम् - पराजयम्

2. पूर्णवाक्येन  उत्तरत-

        (क) ते  किं परस्परम् अवदनम्?

        उत्तरम् - कथम् एष: लघुकाय: स्तम्भम् आरोढुं शक्तवान् ? इति ते परस्परम् अवदन्।

        (ख) किं कृत्वा  मण्डूकेन अग्रे गतम् ?

        उत्तरम् - लक्ष्यं मनसि निधाय मण्डूकेन अग्रे गतम्।

        (ग) अन्ये कथं  पराजयं  प्राप्तवन्त: ?

        उत्तरम् - अन्ये तु तादृशानि (नैराश्यपूर्ण) वचनानि श्रुत्वा पराजयं प्राप्तवन्तः।

        (घ) साफल्यस्य कारणं किम्?

        उत्तरम् - लक्ष्यैकदृष्टिः निरन्तरः प्रयत्नः च साफल्यस्य कारणम्

        (ङ) अस्माभि का अवलम्बनीया ?

        उत्तरम् - अस्माभिः लक्ष्यपथे एकाग्रता अवलम्बनीया।

3. निर्देशानुसारम् उत्तरत् - 

        (क) 'अहम्' अस्य क्रियापदम् किम् ? 

        उत्तरम् - आसम् 

        (ख) 'एष: लघुकाय:' अत्र 'एष:' इति सर्वनामस्थाने क: संज्ञाप्रयोग:करणीय?

        उत्तरम् - मण्डूक:

        (ग) 'निधाय' अस्य प्रकृति - प्रत्ययनिर्देशं कुरुत?

        उत्तरम् - नि +धा + ल्यप्

        (घ) 'अन्ये तु तादृशानि' अत्र प्रयुक्तः अव्यय:  क: ?

        उत्तरम् - तु

        (ड) लक्ष्यैकदृष्टि: अस्य सम्धिविच्छेदं कुरुत?

        उत्तरम् - लक्ष्य + एकदृष्टि:

        (घ) वचनम् अस्य विशेषणपदं चिनुत?

        उत्तरम् - नैराश्यपूर्णम्

तृतीयः पाठः लक्ष्यैकदृष्टिः सम्पूर्णपाठाधारिता: अभ्यासनाप्रश्नोत्तराणि

तृतीयः पाठः लक्ष्यैकदृष्टिः सम्पूर्णपाठाधारिता: अभ्यासनाप्रश्नोत्तराणि

1. उचितौ वाक्यांशौ परस्परं मेलयत-

    उत्तरत् -

(क)

अथ कदाचित् मण्डूककुलेन


काचित् स्पर्धा आयोजिता।

(ख)

येषां मनोबलं सुदृढम् आसीत्



ते उत्थाय पुनरपि आरोहणप्रयत्नं कृतवन्तः।

(ग)

एक: लघुकाय: मण्डूकः



मन्दं मन्दं स्तम्भस्य आरोहणम् आरब्धवान्।

(घ)

कथम् एषः लघुकायः


स्तम्भम् आरोढुं शक्तवान् ?

(ड)

लक्ष्यपथे अस्माभिः


एकाग्रता अवलम्बनीया।

 

2. रेखांकितानि पदानि अवलम्ब्य प्रश्ननिर्माण कुरुत-

        (क) काचित् स्पर्धा आयोजिता। 

        उत्तरम् - काचित् का आयोजिता?

        (ख) सः विजयी भवेत्।

        उत्तरम् -  क: विजयी भवेत्?

        (ग) केचन पुनरपि प्रयत्नं कृतवन्तः। 

        उत्तरम् - केचन पुनरपि किं कृतवन्तः ?

        (घ) सर्वे आश्चर्येण स्तब्धाः। 

        उत्तरम् - सर्वे केन स्तब्धाः?

        (ङ) सः मण्डूकः अवदत् ।

        उत्तरम् - सः कः अवदत् ।

3.  प्रदत्तवाक्यानां समक्ष सत्यम् व असत्यम् वा लिखत-

    उत्तरत् -

        (क) मण्डूकाः स्तम्भस्य आरोहणम् आरब्धवन्तः (सत्यम्)

        (ख) केचन प्रयत्नं कृतवन्तः । (सत्यम्)

        (ग) सर्वे उपहसितवन्तः । (सत्यम्)

        (घ) लघुकायः मण्डूकः एकाग्र: आसीत्। (सत्यम्)

        (ङ) लक्ष्यपथे अस्माभि: एकाग्रता न अवलम्बनीया । (असत्यम्)

4. प्रश्नानाम् उत्तराणि लिखत-

        (क) मण्डूकेन किं निर्णीतम् ?

        उत्तरम् - मण्डूकेन  निर्णीतम् - यः समुच्चस्य स्तम्भस्य शिखरं सर्वादौ प्राप्नुयात् स: विजयी भवेत् इति सर्वै

        (ख) प्रेक्षकाः मण्डूका किं कृतवन्तः ?

        उत्तरम् - प्रेक्षकाः मण्डूकाः करताडनेन, 'अरे', 'अहो', 'होइत्यादिभिः शब्दै: च स्पर्धार्थिनः प्रोत्साहनं कृतवन्तः

        (ग) दर्शकाः स्पर्धार्थिनः च परस्परं किम् अवदन् ?

        उत्तरम् - दर्शकाः स्पर्धार्थिनः च परस्परम् अवदन्-"मण्डूककुलीयेन केनचिदपि स्तम्भस्य आरोहणं कर्तुं न शक्यम्" इति।

        (घ) लघुकायः मण्डूकः किम् आरब्धवान् ?

        उत्तरम् - लघुकाय: मण्डूकः मन्दं मन्दं स्तम्भस्य आरोहणम् आरब्धवान्।

        (ङ) मण्डूकस्य साफल्यस्य कारणं किम् आसीत् ?

        उत्तरम् - लक्ष्यैकदृष्टिः निरन्तरः प्रयत्नः च आसीत्

5. वाक्यप्रयोगं कुरुत -

    उत्तरत् -

        (क) कदाचित् 

        वाक्यप्रयोगं -  कदाचित् मण्डूककुलेन काचित् स्पर्धा आयोजिता।

        (ख) स्पर्धा

        वाक्यप्रयोगं - काचित् स्पर्धा आयोजिता।

        (ग) आरोहणप्रयत्नः

        वाक्यप्रयोगं - ते उत्थाय पुनरपि आरोहणप्रयत्नं कृतवन्तः।

        (घ) लक्ष्यैकदृष्टिः

        वाक्यप्रयोगं - लक्ष्यैकदृष्टिः निरन्तरः प्रयत्नः च मम साफल्यस्य कारणम्" इति।

        (ङ) एकाग्रता

        वाक्यप्रयोगं -  लक्ष्यपथे अस्माभिः एकाग्रता अवलम्बनीया।

6. अवशिष्टम् रूपं लिखित्वा रिक्तस्थानानि पूरयन्त- (भूतकालिकशब्दाः)

    उत्तरत् -

(क)

गतवान्

गतवन्तौ

गतवन्त:

(ख)

आगतवान्

आगतवन्तौ

आगतवन्त:

(ग)

आरब्धवान्

आरब्धवन्तौ

आरब्धवन्त:

(घ)

कृतवान्

कृतवन्तौ

कृतवन्त:

(ड)

पतितवन्त

पतितवन्तौ

पतितवन्त:

(च)

शक्तवान्

शक्तवन्तौ

शक्तवन्त::

(छ)

प्राप्तवान्

प्राप्तवन्तौ

प्राप्तवन्त:


एक टिप्पणी भेजें (0)
और नया पुराने